Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
श्री धन्यकथानकम्।
॥९॥
राजप्रमुखसभ्यानां चमत्कारो यथाऽजनि ॥ १८ ॥ शतानीको निजां पुर्ती ददौ तस्मै धनान्विताम् । धन्योऽपि तां शुभे लग्ने विवाह्य व्यलसत् पुरे ॥ ९९ ॥ धन्यः साधुरिति ख्यातिं पृथिव्यां प्राप सक्रमात् । द्रव्यार्जनकृते सर्वदेशेषु प्रहिता नराः॥१००॥ दिनेऽन्यत्र स्वकीर्त्यर्थ लोकाचारस्वभावतः । आरब्धं च पुराभ्यणे तेन खानयितुं सरः॥१०१॥ .
इतः श्रेष्ठिगृहे तत्र निर्गते धन्यपुङ्गवे। धनं सर्व ययौ चागाहारियं पुण्यवर्जिते॥१०२॥ यतःतैलं नास्ति घृतं नास्ति नास्ति मुद्गयुगन्धरी । रब्बार्थ लवणं नास्ति तन्नास्ति यद्धि भुज्यते ॥ १०३ ॥ दध्यौ श्रेष्ठी धनेनैव गौरवं लभते नरः । तद्धनं धन्यसार्थेन गतं कुर्वेऽधुना किमु ? ॥ १०४ ॥ पूर्व धन्यप्रभावेण विख्यातोऽत्र पुरेऽभवम् । साम्प्रतं लघुवाणिज्यं कुर्वेऽहं लजया कथम् ? ॥ १०५ ॥ विमृश्येति कुटुम्बेन सार्धं मन्त्रं चकार सः । दूरदेशान्तरं कर्मकृद्वृत्त्योदरपूर्तये ॥ १०६ ॥ धन्यजायाद्वयं प्रेष्य श्वशुरः पितृवेश्मनि। सुभद्रां च वधू प्रोचे याहि वत्सेऽस्तु ते सुखम् ॥१०७॥ सुभद्रा प्राह हे तात! युक्तमुक्तं त्वया पुनः । एकाग्रचित्तवृत्त्या च विज्ञप्ति मेऽवधारय ॥ १०८ ॥ सुखे च विभवोल्लासे सेव्यं स्त्रीभिः पितुर्गृहम् । श्वशुरस्य गृहं दुःखे सुखे दौःस्थेऽपि सर्वदा॥१०९॥ कुस्त्री पितृगृहं याति दृष्ट्वा दुःखं प्रियालये। पितृगृहसुखं मुक्त्वा दुःखे तिष्ठन्ति सुस्त्रियः॥११०॥ सुखे दुःखे तथा दौःस्थ्ये विदेशगमनेऽपि
॥९॥

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270