Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सीधन्यकथानकम्।
श्रीजैन 'कथासंग्रहः
॥८॥
स्वयम् । व्यलसत्सह पत्नीभिः करिणीभिः करीन्द्रवत् ॥ ८५॥
कियत्यपि गते काले पुनर्धन्यस्य सोदराः । कुर्वन्ति मत्सरं चित्ते श्लाघां श्रुत्वा पितुः कृताम् ।। ८६ ॥ तेऽप्यूचुस्तात ! तिष्ठामो वयं सर्वे पृथक् पृथक् । गृहवित्तं विभज्याद्य विमृश्याशु प्रयच्छ नः ॥८७॥ तेषामिति वचः श्रुत्वा श्रेष्ठी चित्ते व्यचिन्तयत् । निर्भाग्यशेखरा नूनं ममैते नन्दनाः क्षितौ ॥८॥ ध्यात्वेति प्राह तान् श्रेष्ठी युष्माभिः किमुपार्जितम् ? । धन्यार्जितमिदं द्रव्यं यूयं जेमत सम्प्रति ॥ ८९॥ तेऽप्यूचिरे यदा पूर्व धन्यो नंष्ट्वा गृहाद्ययौ । तदा रत्नादिकं सारं लात्वाऽगाच्चौरवनिशि ॥ १० ॥ तातपादाः प्रकुर्वन्तु राज्यं धन्ययुताः सदा । वयं प्रातर्न भोक्ष्यामः पृथग्भावं विना खलु ॥ ९१ ॥ इति श्रुत्वा तदा रात्रौ धन्यो धन्यशिरोमणिः। चचाल दूरदेशाय भाग्याभाग्ये परीक्षितुम् ।। १२ ।। नानाश्चर्यधरां पृथ्वी वीक्ष्यमाण: पदे पदे । वत्सदेशं ययौ तत्र कौशाम्बी विद्यते पुरी ॥ १३ ॥ शतानीकाभिधस्तत्र राजाऽस्ति भुवि विश्रुतः । तेनान्येद्युः पुरे तत्र डिण्डिमो वादितो मुदा ॥ ९४ ॥ एकमस्ति महामूल्यं रत्नं कोशे नरेशितुः । परीक्षा वेत्ति यस्तस्मै तुष्टो राजा ददाति भोः ! ॥ ९५ ॥ हस्तिनां शतमेकं च वाजिनां शतपञ्चकम् । सौभाग्यमञ्जरीं पुर्ती ग्रामपञ्चशतीयुताम् ॥ ९६ ॥ युग्मम् ।। दृष्टमात्रोऽपि लोकानां प्रहर्षाय भवन्नसौ। पटहं वारयित्वाऽथ धन्यो राजसभां ययौ॥ ९७ ॥ रत्नजातिविदा तेन परीक्षा विदधे तथा।
॥८॥

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270