Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 252
________________ श्रीजेन कथासंग्रहः श्री धन्यकथानकम्। ॥४॥ गुणानुरागरक्ताभ्यां पितृभ्यामत्यमन्यत ॥ ३२ ॥ त्रयोऽपि सोदरा ज्येष्ठास्तस्योचुः पितरावथ । एकोदरोद्धवस्यास्य क्रियतेऽत्यादरः कथम् ? ॥ ३३॥ तावूचतुर्गुणैरेष पूज्य: पूज्यास्त एव यत् । यो बभाषिरे ते तौ परीक्षा क्रियतामिति ॥ ३४॥ द्वात्रिंशद्रूपकास्ताभ्यामर्पयित्वा पृथक् पृथक् । इत्युक्तास्ते पणायित्वा लाभं नौ दर्शयिष्यथ ॥ ३५ ॥ प्रवृत्ता व्यवहाँ ते क्रीत्वा धन्यस्तु मेंदूकम् । बलाढ्यं राजपुत्रस्य मेंदूनायोधयत्सुधीः ॥ ३६ ॥ दीनाराणां सहस्रं तु पणीकृत्याच भग्नके । कुमारस्यैमके तस्माल्लात्वाऽसौ तत्सहस्रकम्॥ ३७॥ गृहेऽगादथ तेऽप्येयुतरोभाग्यवर्जिताः । अलाभा: स्वल्पलाभाच भाग्याधीना हि संपदः ॥ ३८॥ द्वितीयेऽन्यवदस्तेऽथ परीक्षा क्रियतां पुनः । पितृभ्यामर्पितास्तेभ्यः षष्टी:कल्याणमाषकाः ॥ ३९ ॥ सर्वादरेण ते कर्तृ प्रवृताः क्रयविक्रयम् । न लाभमाश्रिताः किंतु खेदमापुरपुण्यकाः ॥ ४० ॥ धन्यस्तु धीमतां धुर्यों निधिर्धर्मधनस्य च । गत्वा विपणिमध्येऽस्थात् पणायाय उपाविशत् ॥४१॥ महाधनोऽथ तत्रासीच्छ्रेष्ठी कृपणशेखरः। तेनानेकैर्महारम्भभूरिद्रव्यमुपायंत ॥४२॥ दत्ते किमपि नो धर्म नासनस्वजनेऽप्यसौ। नदीने दुःस्थिते वापि ग्रासमात्रमपि क्वचित् ॥ ४॥ परिधत्ते न वस्त्राणि प्रशस्तानि नवानि वा । वार्षिकेऽपि क्षणे नात्ति शुभमन्नं मनागपि ॥ ४ ॥ ताम्बूलचन्दनादीनां वेत्ति नामापि नैव सः । प्रान्त्याऽन्येनार्थ्यमानोऽसौ चोकोप्ति शाशपीति च ॥४५॥

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270