Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 249
________________ धन्यकथानकम्। ॥अहम् ॥ श्री शंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भवनमानु-पद्य-सद्गुरुभ्यो नमः ॥ .सुपात्रदानोपरि ॥धन्यकथानकम् ॥ श्रीवीरजिनमानम्य गणेशं गौतमं तथा। स्मृत्वा वाग्देवतां चित्ते दानधर्मः प्रचक्ष्यते ॥१॥ पात्रे ददाति यो वित्तं निजशक्त्या सुभक्तितः । सौख्यानां भाजनं स स्याद्यथा धन्योऽभवत् पुरा॥२॥ पश्चात्तापं प्रकुर्वन्ति दत्त्वा दानं मुनौ च ये । दुःखानां भाजनं ते स्युर्यथा धन्याग्रजा: क्षितौ ॥३॥ तथाहि-प्रतिष्ठानाख्यमत्रास्ति पुरं श्रीसुप्रतिष्ठितम् । चैत्यैरभ्रंलिहै:स्वर्गसोपानानीव दर्शयन् ॥ ४ ॥ जितशत्रु पस्तत्र हस्तिनीव नियन्त्रिता। जयश्रीद्भुजस्तम्भे नान्यतो गन्तुमीश्वरा ॥५॥ पूर्व श्रीमत्ततो ॥१॥

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270