SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ धन्यकथानकम्। ॥अहम् ॥ श्री शंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भवनमानु-पद्य-सद्गुरुभ्यो नमः ॥ .सुपात्रदानोपरि ॥धन्यकथानकम् ॥ श्रीवीरजिनमानम्य गणेशं गौतमं तथा। स्मृत्वा वाग्देवतां चित्ते दानधर्मः प्रचक्ष्यते ॥१॥ पात्रे ददाति यो वित्तं निजशक्त्या सुभक्तितः । सौख्यानां भाजनं स स्याद्यथा धन्योऽभवत् पुरा॥२॥ पश्चात्तापं प्रकुर्वन्ति दत्त्वा दानं मुनौ च ये । दुःखानां भाजनं ते स्युर्यथा धन्याग्रजा: क्षितौ ॥३॥ तथाहि-प्रतिष्ठानाख्यमत्रास्ति पुरं श्रीसुप्रतिष्ठितम् । चैत्यैरभ्रंलिहै:स्वर्गसोपानानीव दर्शयन् ॥ ४ ॥ जितशत्रु पस्तत्र हस्तिनीव नियन्त्रिता। जयश्रीद्भुजस्तम्भे नान्यतो गन्तुमीश्वरा ॥५॥ पूर्व श्रीमत्ततो ॥१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy