Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 245
________________ श्रीजैन कथासंग्रहः HEREYENEYLY कामदेवनृपति कथा। १५१५0902 COMANCERNEnerARATr कामदेवनरेश्वरः। पितेवातुल्यवात्सल्यात्पालयत्यनिशं प्रजाः॥५॥सम्पूर्णान् भारतीकोशान् चतुरश्चतुरो नृपः । निर्माप्यार्चयति स्वान्तशुद्धया सिद्धान्तयुक्तिभिः ॥ ६ ॥ तथाहि-जीवाभिगमे विजयदेवोत्पाते राजप्रश्नीये सूर्याभदेवोत्पाते एवं दृश्यते-त्रसाए सभाए पुत्थयरणं लोमहत्थएणं पमज्जइ । दिव्वाए उदगधाराए अभिसिंचइ। सरसेण गोसीसचंदणेण अणुलिंपइ। अग्गेहिं वरेहिं गंधेहिं अविणइ । जाव धूवं दलइ। इत्यागमवचनाद्वीतरागपूजावत् पुस्तकपूजाविधिः। भाग्येन विदधे तस्य लक्ष्मीरक्षीणकोशताम् । अतोऽसौ सर्वलोकानां मुमुचे सकलान्करान् ॥ १॥ प्रजास्तस्मिन्नृपेऽभूवन्निरातका निरामयाः । चिरायुषो महासौख्याः शुद्धसन्ततिशालिनः ॥ २ ॥ अथो पृथिव्यां सर्वत्र पटहोद्घोषपूर्वकम् । प्रावर्तयन्महाज्ञानसत्रागारं नराधिपः ॥ ३॥ प्रतिद्रगं प्रतिव्र प्रति गृहं प्रति पुरं... ... ... । राजा , नियोजयामास पाठकान्शास्त्रशिक्षणे॥४॥ सम्यक्शास्त्राण्येकचित्तो यः पठिष्यत्यनारतम् । पूरयिष्यामि तस्याऽहं भोजनाच्छादनादिकम् ॥५॥ रोजनिर्मापितां श्रुत्वा घोषणामिति सर्वतः । अजायन्त प्रजाः सर्वाः शास्त्राभ्यासकलालसाः ॥ ६॥ लक्ष्मी सरस्वती चापि विरोधं स्वस्वभावजम् । विमुच्य भूपं भेजाते रेजाते ते ततोऽधिकम्॥७॥ये भूपा भरता?ऽस्मिन् विक्रमाक्रान्तशत्रवः । तैरप्यसेवि तत्पादद्वयी पुण्यानुभावतः ॥ ८ ॥ तस्य विद्याबलेनाथ नाथा विद्याभृतामपि । वशीभूताः १ ५१ ॥५३॥

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270