Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन
कामदेवनृपति कथा।
कथासंग्रहः
Di+ad LIVARTANTARVARTANTANTANDONTROTA
विद्याधरसहस्रपरिवृतो महत्या छत्रचामरादिऋद्ध्या राजमानो दिव्यवाद्यनिनादेन ब्रह्माण्डमापूरयन्त्रेष महानन्द एष महोत्सवः समेतीति सैनिकैरुत्फुल्ललोचनमीक्ष्यमाणः सार्धवर्षातिक्रमे निजसैन्यमागात् । राजा सूरदेवोऽपि तज्ज्ञात्वा निवृत्तशोकप्रमोदमेदुरश्री: सान्तःपुरपरिवारः कुमारदर्शनोत्कण्ठया तत्राऽऽगत्य दूरादपि लुठन्तं भालेन पादौ स्पृशन्तं हर्षाश्रुधारां वर्षन्तं सुतं कराभ्यामूर्वीकृत्योभयकराभ्यां गाढमालिङ्गयन् परमांऽऽनन्दमवाप । तं स एवाऽज्ञासीत् केवली वेति । अथ च-सङ्कटीभूतभूगोलो गजाश्वरथपत्तिभिः । विद्याभृतां विमानस्तु सम्पूर्णव्योममण्डपः ॥ १॥ हृद्यवाद्यपटुवानबधिरीकृतदिग्गणः । कान्ताद्वयसमायुक्तः पट्टमातङ्गमाश्रितः ॥ २॥ पित्रानुगाम्यमानाध्वा महाऋद्ध्या विभूषितः । शुभेऽह्निस्फारशृङ्गारः कुमारः प्राविशत्पुरीम्॥३॥। त्रिभिर्विशेषकं । अथ राजा बहुमानपूर्व सर्वान् भूचरान् खेचरान् समस्तभूपालान् विसृज्य कुमारसेव्यमानपादश्चिरं राज्यं पालयामास । अथ वर्धापयदागत्य भूपालं वनपालकः । स एव केवलज्ञानी त्वदाराममुपागमत् ॥१॥ कः स एवेति राज्ञोक्ते बभाषे वनपालकः । स्वयंवरात्कुमारेणागच्छताऽवन्दि यः पथि ॥२॥ दत्त्वा दानं ततस्तस्मै नृपतिः पारितोषिकम् । वनं गत्वा मुनि नत्वा श्रुत्वा तत्त्वार्थदेशनाम् ॥ ३॥ मध्ये पुरं समागत्य सत्यवैराग्यरङ्गतः । पुत्र राज्येऽभिषिच्याथ प्रवव्राजान्तिके मुनेः॥४॥ युग्मम् ॥ ततो राज्यं पितुः प्राप्य
॥५॥
NT

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270