Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 242
________________ श्रीजैन कथासंग्रहः राजहंसी स्वयंवरे पाञ्चालीवादोमारूपिणीति सर्वं तापस्याराधितो यक्षोऽकार्षीत् । अथ सम्यक्त्वमूलं श्राद्धधर्म भजस्व यथा सर्ववाञ्छितसिद्धिः स्यात् । ततः कुमारः सपत्नीकः केवलीपार्श्वे तं प्रतिपद्य स्वसैन्यं ययौ । केवली लोकप्रतिबोधाय विजहार । तावत्प्राप्ताः काश्मीरदेशात्पण्डिताः पूर्वमाहूताः सर्वेऽपि विख्याता भूभुजः । निष्पन्नो वादमण्डपः । सौभाग्यमञ्जरी परपुरुषं स्वप्नेऽपि नेच्छति । परं यो हारयिष्यति स यावज्जीवमन्यस्य सेवां विधास्यति इति पणो जातः । भव्यदिने मिलिताः सभ्याः, निविष्टा मञ्चेषु भूपाः । उपवेशिता पण्डिताः । जातो वादः । सरस्वतीप्रसादाज्जीतं कामदेवेन । जयजयारवः । भूषितं यशसा विश्वम् । ततः सेवकीभूतैः कालादिभिः सह महोत्सवपुर: सञ्चलितः स कुमारः स्वपुरं प्रति । अथ राजा श्रीसूरदेवः स्वपुत्रस्य कीर्ति श्रुत्वाऽतीव हृष्टोऽविच्छिन्नप्रयाणैः आसन्नाऽऽगतस्य सन्मुखो जगाम । कुमारो भूतललुठन्मौलिस्तातं ननाम । अथो मिथोचितकथादिरङ्गे जायमाने पुरे च प्रत्यासन्नीभूते राजा प्रवेशोत्सवविधापनाय पुरो भूत्वा पुरं ययौ । कुमारः सरस्तीरे ससैन्यः स्थितः । चन्द्रलेखा कदलीवने क्रीडार्थ गता सुवर्णपिच्छं केकिनं दृष्ट्वा कुमारायाकथयत् । कुमारोऽपि कौतुकाक्षिप्तचेताः शनैः शनैस्तत्र गत्वा लीलयोत्प्लुत्य यावन्मयूरमारुरोह तावत्केकी सहसोत्पपात । एष यात्येष यातीति क्षणादृश्योऽभूत् । तदा चांस्तङ्गतो रविः । प्रसृतं विश्वे तमः शोकेन कामदेव नृपति कथा । ॥५०॥

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270