Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
ब्राह्मणगृहे भारवाहकः 'पृष्टिवाट् जातः । स च तत्र त्रीणि वर्षसहस्राणि भारमुत्पाट्य त्रुटितो भूमौ पतितो भिक्षार्थमागतान् साधून दृष्ट्वा प्रान्ते भद्रकभावान्मृत्वा कौशाम्ब्यां भद्रश्रेष्ठिकगृहे सोमनामा कर्मकरोऽजनि। सोऽथ श्रेष्ठिना प्रकृत्या बाल्यादपि सर्वप्रकारेनिविद्भक्त्या सोमश्रीनासकुलपुत्रिकया विवाहितः। तौ च द्वावप्याऽऽसन्नसाधुसङ्गत्या दयातत्परतया निर्मलचित्तौ श्रेष्ठिगृहे सर्वकर्माणि कुर्वन्तौ कालमतिचक्रमतुः । अन्यदा चतुर्मासकदिने चैत्यपरिपार्टी कुर्वता सकुटुम्बेन धनेन सार्द्ध तौ द्वावपि प्रतिचैत्यं देवान् पूजयन्तौ साधूनत्वा दानाधिकारें इत्युपदेश शुश्रुवतुः-सुक्षेत्रे यथा बीजमुप्तं दत्ते फलं बहु । तथैह पुण्यक्षेत्रोप्तं वित्तमल्पमपि ध्रुवम् ॥ १ ॥ पुण्यक्षेत्राणि चामूनिनियदव्वमउव्वजिणिंदभवणजिणबिंबपवरपइठ्ठासु। वियरइ पसत्थपुत्थयसुतित्थतित्थयरजत्तासु॥१॥ तत्राऽपि पुस्तकक्षेत्रस्य पुण्यमधिकं सर्वेषां पुण्यमार्गाणां प्रकाशकत्वात्, असङ्ख्यजीवप्रतिबोधोपकारत्वाच्च । किञ्च-सयलम्मिवि जीयलोए तेण इहं घोसिओ अमाघाओ। इक्कंपि जो दुहत्तं सत्तं बोहेइ जिणवयणे ॥ १॥ ततो योकेन जीवेन बोधितेन सर्वजीवलोककृतामायुद्घोषणायाः फलम् । तदाऽनेकजीवप्रतिबोधस्य फलं केन वक्तुं शक्यते? एकोऽपि जीवो बोध्यते शास्त्रोपदेशेन । शास्त्रस्य १बलिवर्द
200CRenucausearcagueueuer
॥४८॥

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270