________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
ब्राह्मणगृहे भारवाहकः 'पृष्टिवाट् जातः । स च तत्र त्रीणि वर्षसहस्राणि भारमुत्पाट्य त्रुटितो भूमौ पतितो भिक्षार्थमागतान् साधून दृष्ट्वा प्रान्ते भद्रकभावान्मृत्वा कौशाम्ब्यां भद्रश्रेष्ठिकगृहे सोमनामा कर्मकरोऽजनि। सोऽथ श्रेष्ठिना प्रकृत्या बाल्यादपि सर्वप्रकारेनिविद्भक्त्या सोमश्रीनासकुलपुत्रिकया विवाहितः। तौ च द्वावप्याऽऽसन्नसाधुसङ्गत्या दयातत्परतया निर्मलचित्तौ श्रेष्ठिगृहे सर्वकर्माणि कुर्वन्तौ कालमतिचक्रमतुः । अन्यदा चतुर्मासकदिने चैत्यपरिपार्टी कुर्वता सकुटुम्बेन धनेन सार्द्ध तौ द्वावपि प्रतिचैत्यं देवान् पूजयन्तौ साधूनत्वा दानाधिकारें इत्युपदेश शुश्रुवतुः-सुक्षेत्रे यथा बीजमुप्तं दत्ते फलं बहु । तथैह पुण्यक्षेत्रोप्तं वित्तमल्पमपि ध्रुवम् ॥ १ ॥ पुण्यक्षेत्राणि चामूनिनियदव्वमउव्वजिणिंदभवणजिणबिंबपवरपइठ्ठासु। वियरइ पसत्थपुत्थयसुतित्थतित्थयरजत्तासु॥१॥ तत्राऽपि पुस्तकक्षेत्रस्य पुण्यमधिकं सर्वेषां पुण्यमार्गाणां प्रकाशकत्वात्, असङ्ख्यजीवप्रतिबोधोपकारत्वाच्च । किञ्च-सयलम्मिवि जीयलोए तेण इहं घोसिओ अमाघाओ। इक्कंपि जो दुहत्तं सत्तं बोहेइ जिणवयणे ॥ १॥ ततो योकेन जीवेन बोधितेन सर्वजीवलोककृतामायुद्घोषणायाः फलम् । तदाऽनेकजीवप्रतिबोधस्य फलं केन वक्तुं शक्यते? एकोऽपि जीवो बोध्यते शास्त्रोपदेशेन । शास्त्रस्य १बलिवर्द
200CRenucausearcagueueuer
॥४८॥