Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कया।
gagegessengagemenggugag
। अथो क्षमयाम्येताम् इति तापसी बाही धृत्वा विनयवाचा क्षमयित्वा यक्षमाराध्य यावज्जीवं मत्पतेर्मूर्खतादोषमपनय इत्यवोचत् । तापसी स्माह-एवं विधास्ये परं कालादयो दशभूपाला मत्प्रेरिता भवदपहारायायान्तः सन्ति इति ते केनाप्युपायेन तावत्प्रतीक्षवितव्याः इति शिक्षां दत्त्वा साऽचालीत्।
विमलबोपच तदैव चन्द्रलेखामुखात्तत्स्वरूपं ज्ञात्वा स्वं सैन्यं चतुर्विभागीकृत्य शिक्षा दत्त्वा चतुर्दिक्षु प्रेष्य स्वयं सारसैन्ययुक्तः कुमारान्तोऽस्वात् । यावता काल: कालवनिःस्वानभ्वानर्दिशः पूरयंस्तत्राऽऽगतः, तावता चतसृषु दिक्षु चमूचतुष्टया समुद्रचतुम्कवद्गजगर्जित-हयहेषितरखचक्रचीत्कार-पत्तिपूरहका-दकानादब्रह्माण्डमण्डपं स्फोटयन्ती प्रादुर्भूता। तां च दृष्ट्वा किमेतत् ? इति क्षोभं प्राप्ते कालसैन्ये विमलबोधेन प्रेषितो भट्टः सम्मुखं गत्वा दक्षिणं करमांकृत्य तारं बभावेभो भो वीराः किं मुधा वैरं क्रियते ? अब करिष्यब तदाऽस्मत्स्वामी सयामे सज्ज एवास्ति । पश्यत परितः सैन्यानि । सर्वत्र धमों जयति, नाधर्मः, इति ज्ञात्वा यथोचितं कुरुम्वम् । ततः सर्वतः स्वसैन्यं वैरिभिर्वेष्टितं दृष्ट्वा महाकालकुमारोउमाविष्ट-मो भट्ट ! साधूक्तम्-पों जयति नाधर्मः परं यद्येवं भवत्स्वामी वेत्ति तदा किमेवमधर्ममाचरति-यत्पाञ्चालीछचना कन्यां परिणयति । न्यायधर्मकनिष्ठोऽस्मत्स्वामी सर्वचैतन्न सहते अब नैवं तहिं विद्वत्समक्षं वादेऽस्मानिर्जित्य राजपुर्जी
EERI Leagacaengagemenaceaee aaishitis
तदा किट-मो महावत कुरुम्बम
॥३२॥

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270