Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
e
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
Raeeeeeeeeeeeee
___ बोलितास्तववचोविश्वासेनैव सर्वमिदमारब्धम् । हा! कथं विगोपिताः स्मः इति कोपाद् भूपेन पण्डितो
बन्धयित्वा वधार्थ बहिः प्रहितः । तावत्तत्र समवसृतः केवली। तत्प्रभावाच्च प्रहारेष्वलगत्सु लोकमुखात्तत् श्रुत्वा राजा सपरिवारः कुमारमग्रेकृत्य पण्डितेन सह तत्राऽऽगत्य केवलिनं नत्वा कुमारोदन्तं पप्रच्छ । केवली च पूर्वभवं श्रावयित्वा इत्यवोचत्-य: कालवेलायामस्वाध्याये ईर्यापथीप्रतिक्रमणाद्यविधिना वाऽऽगममधीते तस्य प्राज्ञस्याप्यवसरे कला नैव स्फुरति । इत्याकर्ण्य कुमारो जातपश्चात्तापः साधुं नत्वाऽऽत्मानमित्थं निनिन्द- हा हाऽज्ञानिना मया चिन्तामणिः कर्करतया, स्वर्भाणुतया नभोमणिः, करीरतया कल्पवृक्षः, कृष्णपक्षतया श्वेतपक्षः, कोलतया महागजः, सर्पतया महाध्वजः, काकतया हंसः, शिरोबन्धनतयाऽवतंसः, कालकूटतयाऽमृतम्, तैलतया गोघृतम्, 'काञ्चिकतया दुग्धम्, रुक्षतया स्निग्धम्, किरतया नरेशः, कुटवाक्यतया सर्वज्ञोपदेशश्चित्ते चिन्तितः । तेनैवं विगुप्तोऽस्मि । ततो भगवन् ! दीक्षां दत्त्वा मामस्मात्पापान्मोचयेति । तदा च कुमारी तानि तद्वचांस्याकाहो सम्यक्त्वलाभकौशल्यं विना कथमीदृशोक्तिः स्फुरति । तन्नूनमेष महाविद्वानपि कर्मोदयादेव तदा किञ्चिन्नोवाच । अतोऽत्र भवेऽसावेव मत्पतिरिति निश्चित्य केवलिनमप्राक्षीत्१कांजी-राब
NevgyeyNEERESEREYENE
॥३७॥

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270