Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन
कामदेवनृपति
कया।
mergree898999999999182132
च कर्माष्टकनिदर्शनम् ॥ १॥ तत्र ज्ञानस्यावास्कत्वाज्ज्ञानावरणीयम्, चक्षुषः पटवत् । चक्षुरचक्षुर्दर्शनादीनामावारकत्वादर्शनावरणीयम्, द्रष्टु कामस्यापि राज्ञोऽनभिप्रेतलोकस्खलनकृत्प्रतीहारवत् । विद्यते सुखं दुखं वा येन तद् वेदनीयम्, जिहुपा लिबमानमधुलिप्ततीक्ष्णखड्गधारावत् । मुह्यते जीवो येन तन्मोहनीयम्, मधवत्, तच्च वधा, दर्शनमोहनीयचारित्रमोहनीयभेदात्, आधं सम्यक्त्वलाभान्तरायकृत, द्वितीयं चारित्रलाभान्तरायकृत् । एति याति चतुर्गतिसत्कदेहस्थजीवस्य वारकतामित्यायुः, चौरादिपादस्प हडिवत् । नामयति जीवं शुभाशुभगत्यादिभेदेष्विति नाम, शुभाशुभरूपकृच्चित्रकारवत् । गुरुशब्दे गूयते उच्चैनींचैर्भावने जीवो यस्मात्तद्गोत्रम्, शुभाशुभत्वशब्दायमानपात्रकृत्कुम्भकारवत् । दानादि कुर्वतो जीवस्यान्तरायतां यातीत्यन्तरायम्, तहानादि कुर्वतो राज्ञो निषेधकमाण्डारिकवत् । इति सर्वकर्मस्वरूपमुक्त्वा कुमारेण ज्ञानावरणीयस्य बन्योती पृष्टे पुनः केवली प्राह-प्रत्यनीकत्वान्तरायोपघातद्वेषतः श्रुतेः। बम्नाति जीव: कर्माचं महाऽऽशातनयाऽपिच॥१॥ .
तत्राद्यबन्धहेतुचतुष्कोपरि मकरध्वजकुमारदृष्टान्तः । तथाहि
॥३क्षा

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270