SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कामदेवनृपति कया। mergree898999999999182132 च कर्माष्टकनिदर्शनम् ॥ १॥ तत्र ज्ञानस्यावास्कत्वाज्ज्ञानावरणीयम्, चक्षुषः पटवत् । चक्षुरचक्षुर्दर्शनादीनामावारकत्वादर्शनावरणीयम्, द्रष्टु कामस्यापि राज्ञोऽनभिप्रेतलोकस्खलनकृत्प्रतीहारवत् । विद्यते सुखं दुखं वा येन तद् वेदनीयम्, जिहुपा लिबमानमधुलिप्ततीक्ष्णखड्गधारावत् । मुह्यते जीवो येन तन्मोहनीयम्, मधवत्, तच्च वधा, दर्शनमोहनीयचारित्रमोहनीयभेदात्, आधं सम्यक्त्वलाभान्तरायकृत, द्वितीयं चारित्रलाभान्तरायकृत् । एति याति चतुर्गतिसत्कदेहस्थजीवस्य वारकतामित्यायुः, चौरादिपादस्प हडिवत् । नामयति जीवं शुभाशुभगत्यादिभेदेष्विति नाम, शुभाशुभरूपकृच्चित्रकारवत् । गुरुशब्दे गूयते उच्चैनींचैर्भावने जीवो यस्मात्तद्गोत्रम्, शुभाशुभत्वशब्दायमानपात्रकृत्कुम्भकारवत् । दानादि कुर्वतो जीवस्यान्तरायतां यातीत्यन्तरायम्, तहानादि कुर्वतो राज्ञो निषेधकमाण्डारिकवत् । इति सर्वकर्मस्वरूपमुक्त्वा कुमारेण ज्ञानावरणीयस्य बन्योती पृष्टे पुनः केवली प्राह-प्रत्यनीकत्वान्तरायोपघातद्वेषतः श्रुतेः। बम्नाति जीव: कर्माचं महाऽऽशातनयाऽपिच॥१॥ . तत्राद्यबन्धहेतुचतुष्कोपरि मकरध्वजकुमारदृष्टान्तः । तथाहि ॥३क्षा
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy