Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
,
कबासंग्रहः
॥श्रीअञ्जनासुन्दरीचरित्रम् ॥
॥५२॥
पजासवभृषिका। विमुखीभूयभूसौख्या क्षणिकाऽऽपातभारात् ॥ १४० ॥ अभ्यणे चन्द्रसूरीणां, गृहीत्वा व्रतमुत्तमम् । ध्यानानलेन कर्मेन्धं, दग्ध्वा मोक्षमुपागमत् ॥ १४१ ॥ हनुमानपि भव्यात्मा, तारहारयशाः सुधीः । आत्मवत्सकलां क्षोणी, पालयामास धर्मतः ॥ १४२ ॥ एकदा मधुमासस्य, राकायामञ्जनीसुतः । शाश्वतचैत्यवन्दारु-जंगामामरभूधरम् ॥ १४३ ॥ प्रकाश्य निखिलं विश्वं, विशन्तमपराम्बुधौ। सहसमालिनं दृष्ट्वा, दध्याविति मरुत्सुतः ॥१४४ ॥ आकीटब्रह्मपर्यन्तं, सर्वे ये जीवराशयः । उदयन्ति विलीयन्ते, भ्रमन्तो भवसागरे॥१४५॥ सहस्ररश्मिरेवात्र, जगत्काशी महाप्रभः। दृष्टान्तः किम्परैः सोऽपि, चोदयास्तगति: सदा॥१४६ ॥ पदार्था यत्र विद्यन्ते, नाशवन्तोऽखिला बत! । प्रपञ्चबहुलाध्यासं, धिग् धिग् संसारमीदृशम् ।।१४७॥ संसारासारताप्राप्त-ज्ञानोदयमहोदयः । हनुमान प्राप्तवैराग्यो, ययौ स्वां नगरीं ततः ॥ १४८ ॥ आप्तमित्रादिबन्धुभ्यः, सूचयित्वाऽऽत्मभावनाम् । निर्वाणपदसन्दात्री-दीक्षायात्युद्यतोऽभवत् ॥ १४९ ॥ राज्यभारं प्रजात्राणं, दत्त्वा सूनोश्च धीमतः । धर्मरत्नमहासूरे-रन्तिके दीक्षां ललावलम् ॥ १५०॥ साधुभावश्च तत्पल्यः, सर्वा अपि ततो व्रतम् । आर्यालक्ष्मीवतीपार्श्वे, जगृहुर्भवभीरवः ॥ १५१ ॥ क्रमशो विचरन् क्षोण्यां, हनुमांश्च महामुनिः । प्रादहत्सर्वकर्माणि, दिव्यध्यानकृशानुना ॥ १५२ ॥ दशां शैशिकां प्राप्य-सर्वत्र समभावनः ।
॥५२॥

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272