Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
॥२२॥
गणितुं शक्यन्ते ? सकलगुणभाजनं सा दयिता। अधुना तु तया विना सर्वोऽपि संसार: शून्य एव । परन्तु तव दर्शनेन ममाऽऽह्लादः समुत्पद्यते। तदा बटुकेनोक्तं भो सुंदर ! नैतावान् पश्चात्तापः कार्यः, यद्विधिना निर्मितं तत्को निवारयितुं शक्तः ? यदुक्तं- अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि घटयति । यानि पुमान्नैव चिन्तयति ॥ १॥ अतः किमनेन बहुशोचकरणेनेत्युत्तरं दत्तवान् । अथ बहुभिर्दिनैः कुमारः सोमां पुरीं प्राप, पुरुषोत्तमोऽपि समहोत्सवः सन्मुखमागतः, महताऽऽडम्बरेण जामाता नगरमानीतः शुभलग्ने च स रत्नवतीकरपीडनं करोति स्म । पुरुषोत्तमेन बहुगजाश्वादियौतकं दत्तं । श्वसुरदत्ताऽऽवासे स्थितोऽसौ रत्नवत्या वैषयिकं सुखमनुभवन्नेकदा रात्रौ रत्नवत्या पृष्टः, भो प्राणनाथ ! सा कमलवती कीदृश्यभूत् ? या गतापि भवतां चित्तं न मुञ्चति । अथ पुनर्मदुद्वाहार्थमागच्छन्तोऽपि भवन्तो यया स्ववशीकृत्य पञ्चाशालिताः । कुमारः प्राह; हे प्रिये । एतादृशी त्रिभुवने काचित्रास्ति या तदुपमां प्राप्नोति, किं वर्ण्यते तदीयाङ्गलावण्यं ? तस्यां मृतायां यत्त्वं परिणीताऽसि तत्तु यथा दुर्भिक्षे गोधूमतण्डुलादिसुधान्याऽप्राप्ती कुत्सितकरालकश्यामाकादितृणधान्याऽशनेनाऽपि जीवनं तथा त्वया सार्द्धं विषयोपभोगः, यदुक्तं-हेलवीउं हीरे। रूडे रयणायरतणे ॥ फुटरे फटिकतणे । मणीए मन माने नहीं ॥१॥ एतत् श्रुत्वा रत्नवती रोषाऽऽतुरा प्राह कीदृशं मया
अथश्रीरणसिंहचरित्रं प्रारभ्यते
॥२२॥

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272