Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 258
________________ श्रीजैन श्रीज्यविजय कथानकं दबासंग्रह ॥२०॥ भगवतां स्थूलभद्राणां समागमाद्वेश्यापि सुनाविका बभूव । अपि च :- पश्य ! सत्सङ्गमाहात्म्यं, स्पर्शपाषाणयोगतः । लोहं स्वर्णी भवेत्स्वर्ण-योगात्काचो मणीयते ॥१॥ विकाराय भवत्येव, कुलजोऽपिकुसङ्गतः। कुलजातोऽपि दाहाय,शको वहिनिषेवणात्॥२॥आस्तां सचेतसां समात्, सदसत्स्यात्तरोरपि । अशोकः शोकनाशाय, कलबेतु कलिद्रुमः ॥३॥ निःस्वोऽपि सङ्गतः साधुबरमृद्धोऽपि नाथमः । अश्वः कृशोऽपि शोभायै, पुष्टोऽपिन पुनः खरः॥४॥आस्तामोपाधिको दोषः, सहजोऽपि सुसङ्गतः। अपयाति यथा कर्म, जीवस्य ज्ञानसङ्गमात् ॥५॥ एकमातापितृत्वेऽपि, श्रूयते शकयोदयोः । मिल्लानां च मुनीनांच, सगादोषो गुणो यतः॥६॥माताप्येका पिताप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः॥७॥गवाशनानां स गिरः शृणोति, अहं च राजन् ! मुनिपुणवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥ ८॥धर्म वस्तदयो यशश्न्युतनयो, वित्तं प्रमत्तः पुमान्, काव्यं निष्प्रतिभस्तपः शमदयाशून्योऽल्पमेया भुतम् । वस्त्वालोकमलोचनश्चलमना, भ्यानंचवाञ्छत्यसौ, यः सङ्गंगुणिनां विमुच्य विमतिः कल्याणमाकाङ्गति ॥९॥ अब भानोः कुगुरुवचनेनानेकशस्तत्त्वत्रयेऽपि शहा बभूव । सवाऽपि नैव तस्यातिचारस्य ॥२०॥

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272