Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 269
________________ श्रीजैन कथासंग्रहः ॥३१॥ -नृपश्चिरकालपर्यन्तं राज्यं प्रपालयन्त्रन्यदा चिन्तयामास । अद्यापि चारित्राऽऽचरणे मे प्रयत्नो नास्ति, अतो धिगस्तु मां, विना चारित्रं मोक्षो नैव जायते । यदि वा मे परा दर्शनशुद्धिः स्यात्, तदा जातुचिन्मे सर्वदर्शिता प्रकृष्टा भवेदिति विचिन्त्य स भूपतिर्जिनेश्वरसद्गुरुधर्माणां ध्याने तल्लीनो बभूव । अथ श्रीविजयराजः सम्यक्त्वभूषणरूपतीर्थसेवां कर्तुमन्यदा राज्ये ज्येष्ठं सुतं संस्थाप्य, श्रीसिद्धाचलं प्रचि चचाल । तत्र च यथाविधि सर्वाऽऽदरेण महाप्रभाविकतीर्थसेवां कुर्वन्नृपस्त्रिकालं श्रीजिनपूजया चैत्यचिन्ताद्यैश्च स्वजन्म कृतार्थं चकार । अन्येद्युः स नृपतिरर्हन्महापूजां सायं कृत्वा सुस्थिरः सन्नित्युच्चैर्भावनां सम्यग्दर्शनस्य भावयामास । अहो ! सर्वज्ञैः सुखसाधनोऽलौकिकधर्मः कथितः । कष्टं विनाऽपि यद्बलात् संसारपारः प्राप्येत। अहो ! जैनमतस्य मर्यादाऽलौकिकाऽस्ति ! यत्र देव: परमात्मस्वरूपोऽर्हन् गुरुश्च परमाचाऽऽरवान् धर्मश्च सर्वश्रेष्ठः । योगशास्त्रेऽपि कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिपुङ्गवैः प्रोक्तम्- देवतत्त्वलक्षणम्- सर्वज्ञो जितरागादिदोषस्त्रै ल्योक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ १ ॥ ध्यातव्योऽयमुपास्योऽय-मयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनाऽस्ति चेत् ॥ २ ॥ ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवा: स्युर्न मुक्तये ॥ ३ ॥ नाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः । लभ्भयेयुः पदं ************** श्रीजयविजय कथानकं ॥३१॥

Loading...

Page Navigation
1 ... 267 268 269 270 271 272