Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजेन कथासंग्रह
श्रीजयविजय कथानकं
॥२९॥
मेरो
आगत्य दयाभावं दर्शयन्नृपतिं प्रतिः प्रोवाच-हे नृप! अधुना स्वहितं चिन्तय नागस्य च नमस्कारं कुरु, येनेदानीमपि सर्वेषां सुन्दरं करोमि तदा दुःखरूपवायुभिः कम्पमानोऽपि स्वव्रते निष्प्रकम्पो नृपो पूर्ववदेव प्रोक्तवान् । अहो महात्मनां वाग्विपर्यासः प्राणान्तेऽपि नैव भवति । तदनु नृपो जाङ्गुलिकं जगाद, अस्मिन्विषये. त्वया किञ्चदपि न वक्तव्यम् । परन्तु त्वामेकं पृच्छामि, चेज्जानासि ? तदा कथय, पीडितोऽहं नाल्पमपि जीवितं धतुं समर्थोऽस्मि, तथा एतज्जातीयेन सर्पण दष्टो मानवः कियत्कालं जीवेत् ? सोऽप्युवाच षण्मासपर्यन्तम् । हे राजन् ! एतावत्कालपर्यन्तं त्वं कथं दुःखं सहिष्यसे ? ततस्सत्त्वशाली राजा प्रोवाच दुस्सहमपि दुःखमिदं षण्मासी षड्युर्गी वा भवतु परन्तु स्वीकृतं व्रतं नैव त्यक्ष्यामि । यतो धर्महेतुतयाऽस्य दुःखस्य सहन लाभायैव भवति, व्रतत्यजनन्तु नरकाय, तथा च पापाज्जातं दुःखं, पापक्षयादेव नाशमेति नान्यथा। तस्य क्षयो धर्मादेव भवति, अतस्तस्मिन् को न दृढो भवेत् ? यत उक्तम्, वरमग्गिमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहियवयभङ्गो, मा जीअं खलियसीलस्स॥१॥ 21 एवं राशि वदति सति पञ्चदिव्यानि प्रकटीबभूवुः । तत्रैकं वस्त्रोत्क्षेपः, द्वितीयं पुष्पवृष्टिः,
॥२९॥

Page Navigation
1 ... 265 266 267 268 269 270 271 272