Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 270
________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥३॥ KWANAVARKARANAWAS शान्त, अपनान्प्राणिनः कथम् ? अथ गुरुलक्षणमाहे- महाब धीरको भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुस्खो मसा॥१सर्वाभिलाषिणः सर्वमोजिम सपरिग्रहाः। अब्रह्मचारिणो मिथ्योपदेशा मुरवो न तु परिग्रहारम्भमनास्तारयेयुः कथं परान् ? स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः-३॥ अथ धर्मलक्षणमाह-दुर्गतिप्रपतत् प्राणिधारणाद्धर्म उच्यते । संयमाविर्वशविधा सर्वोक्तो विमुक्तये॥१॥ अपौरुषेयं वचनमसम्भवि भवेद्यादि । न प्रमाणं भवेद्वावां हरसाधीना प्रमाणता मिटयादृष्टिभिराम्मातो. हिंसाद्यैः कलुषीकृत:स धर्म इतिः वित्तोषि भवभ्रमणकारणम् ॥ ३॥ इदानीमदेवागुर्वधर्माण साक्षेपं प्रतिक्षेपमाह- सामोऽपि हि देवशेद गुरुरब्रह्मचार्यपि कृपाहीमोऽपि धर्मः स्यात् कष्ट नष्ट हहा जमात् ॥ १॥ अथ सम्यक्त्वलिङ्गान्याह- शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षण लक्षण: 'पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते॥१॥अथ भूषणान्याह- स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणामि प्रचक्षते - sup4 सम्यक्त्वस्य जदूषणान्याहशेङ्काकाहाबिचिकित्सामिथ्यादृष्टिप्रशंसनम् । सत्संस्तवचा पञ्चापि सम्यकावं दूषयमयलम् ॥१॥ एवं विशुद्धभ्यानेम वासितस्वान्तः श्रीविजयभूपतिः, सिद्धेनिःश्रेणिकामिनाक्षपश्रेणिमारुरोह । **** CIFITS ॥३२॥

Loading...

Page Navigation
1 ... 268 269 270 271 272