Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
*
मन
श्रीजैन कथासंग्रहः
श्रीजयविजय । कथानकं
॥३०॥
*******
तृतीयं वसुधारा, चतुर्थ खे दुन्दुभिध्वनिः, पञ्चममहो! सत्त्वमहोसत्त्वमिति दिव्यवाणी च । अहो! दृढधर्मात्मनः कोऽप्यपूर्वः प्रभावः, स्वस्थीभूतो नृपोऽपि तत्कालं देदीप्यमानं देववरं पुरस्थं प्रेक्षाञ्चक्रे। तथा तदैवाऽऽमपुरुषाः राज्ञः पत्नीपुत्राणां स्वस्थतां वर्धापयामासुः । सुरोऽप्येवमुवाच-हे नृप ! त्वं धन्यानामपि धन्योऽसि, श्लाघ्यानामपि ग्लाघ्यतरो, मान्यानामपि मान्योऽसि । तथा जगत्यामपि त्वत्समानोऽन्यः कोऽपि नास्ति । हे राजन् ! श्रीजिनराजो महाविदेहे देवराजस्याग्रे धर्मे तव दृढतां वर्णयामास, सा सत्याऽस्ति । मूर्खेण मया तत्र श्रद्धा न कृता। अतस्तव क्षोभाय सर्वमिदं मया कृतम्। तथाऽपि मेरुवत्ते मनो मनागपि न चचाल, यदि वज्रानलसमानयाऽनया मायया हे राजन् ! त्वं चलितो न बभूविथ तदाऽन्यः कोऽपि त्वां चालयितुं समर्थो नास्तीति मे मान्यताऽस्ति, तस्मान्मेऽपराधमेतं त्वं क्षमस्व, यतो महान्तो महीवत् सर्व सहन्ते। तथा मम किञ्चित् कार्यमादिश यथा त्वरितं मृत्यम्मन्योऽहं तत्कार्य करोमि। नृपोऽपितं प्राह-यस्मादभीष्टार्थाः सिद्धचन्तिसधर्मकल्पवृक्षो मे मनोमन्दिरेऽतिस्थिरतां प्राप्नोतु, अन्येन मे प्रयोजनं नास्ति । परन्तु त्वं मिथ्यात्वं विहाय सम्यक्त्वमीकुरु, येन विबुधस्त्वं सत्यो विबुधो भविष्यसि। देवोऽपि तस्य वचनं स्वीकृत्य तमापृच्छय देवलोकं जगाम। ..
एवं सम्यक्त्वस्य दृढतायाः सकाशाज्जगति महामहिमावान् राजा बभूव । तदनु
**********
॥३०॥

Page Navigation
1 ... 266 267 268 269 270 271 272