Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 266
________________ *** श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥२८॥ * पास्पर्शनमेव वरम् । तथोत्सर्गमार्गे योशक्तस्तस्वापवादमागों योग्योऽस्ति परं समर्थस्य त्वपवादो दोषाय भवति, तथा ज्ञानिभिः स्याद्वादोऽपि पापकार्य नानुमतः। तथाऽनादिभवे भवे भवे स्वीसुतसंयोगान् पूर्व प्राप्तोऽस्मि । परन्तु कदाचिदपि धर्म नैवालभम् । अतस्तेभ्यो धर्म कथं त्यजामि ? एतावदेव नहि किन्तु सर्वेभ्योऽपि निजप्राणाः प्रियाः सन्ति, तेऽपि यान्त्विदानीमेव ! परन्तु स्वीकृतधर्म मनागपि नैव खण्डयामि, अतो हे गारुडिकश्रेष्ठ! चेत्ते काचिच्छक्तिभवेत् तदेमाजीवय, नो चेद्यथारुचि त्वरितं विचर । अथवाऽसौ प्रार्थनाऽपि व्यर्धा, यतो-जीवितं कर्माधीनम्, तेन विना निष्फलमन्त्रतन्त्रैः किम्। अथ क्रुद्धोमान्त्रिको वक्ति-हे पृथ्वीपते! त्वां धिगस्तु, यतो दुराग्रही त्वं ममाप्यवज्ञां करोषि ? तथा यो हितमप्यहितं मन्यते, दुर्बुद्धेस्तस्य कथं हितं स्यात् ? यथा सुवैधशत्रो रोगिणः । तथा हे राजन् ! दुराग्रहस्वरूपविषवृक्षस्याधुना फलमाप्नुहि । अयमहमपि गच्छामि, हे नागदेव ! यथा तव रुचिस्तथैव कुरु, इति कथयित्वा मान्त्रिक उत्तस्थौ, भानुरपि राज्ञः सत्त्वं निरीक्षितुमिवोदयं प्राप । तदनु निरुद्धमुक्तजलवद् दूरतो वेगवान् भोगीन्द्रो कन्यास्वरूपपात्रं विहाय नृपं प्रति दधाव, स तं निर्दयं दशति स्म। तदुःखेन राजा भृशं खिन्नो बभूव। तदाऽऽप्तपुरुषाराज्ञः क्षतोपरिक्षारक्षेपतुल्यं पुत्रप्रियामरणं कथयामासुः; तदानीं यदुःखं नृपस्य बभूव तदुःखं स एव जानाति अथवा सानी नान्यः, तदा गारुडिक રટા में

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272