Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
श्रीजयविजय कथानकं
॥१९॥
तमः । मिथ्यात्वं परमः शत्रु-मिथ्यात्वं परमं विषम्॥१॥जन्मन्येकत्र दुःखाय, रोगोम्वान्तं रिपुर्विषम् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सितम् ॥ २॥ मिथ्यात्वेनाऽऽलीढचित्ता नितान्तं, तत्त्वातत्त्वं जानते नैव जीवाः । किंजात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः।। मूलंबोधिदुमस्यैतत्, द्वारं पुण्यपुरस्य च। पीठं निर्वाणहर्म्यस्य, निधानं सर्वसम्पदाम्॥१॥गुणानामेक आधारो, रत्नानामिव सागरः। पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाध्यतेन कैः॥२॥अवतिष्ठेत नाज्ञानं, जन्तौ सम्यक्त्ववासिते । प्रचारस्तमसः कीदृक्, भुवने भानुभासिते ॥३॥ तिर्यग्नरकयोद्वार, दृढा सम्यक्त्वमर्गला । देवमानवनिर्वाण-सुखद्वारेककुचिका ॥ ४॥ भवेद्वैमानिकोऽवश्यं, जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो बद्धायुर्वापि नो पुरा ॥५॥ इति योगशास्त्रे ॥ एवं सम्यग्दर्शनात्तीर्थङ्करस्यापि रमा श्रीश्रेणिकनृपादिवद् दूरे नास्ति । घोरात् पूर्वकोटीतपसोऽपि तद्विना ब्रह्मलोकगतिरेवास्ति। इति श्रुत्वा सर्वे भानुभामादयः प्रतिबुबुधुः । महिषशुन्यौ तु कृत्वाऽनशनं देवलोकं जग्मतुः। ततश्च तौ देवलोकादागत्य दिव्यद्धि दर्शयामासतुः । तां दृष्ट्वा भानुभामौ देवादितत्त्वत्रयीमेकाग्रचित्तेनाराधयामासतुः । सौख्यलुब्धयोधर्मक्रियासु प्रमादिनोस्तयोर्वासुदेवस्येवैकं सुदर्शनं जगज्जैत्रं बभूव। तयोः प्रिये प्रिययोर्द्व द्वे सख्यौ च तद्वचनेन सम्यक् सम्यक्त्वमङ्गीचक्रुः; सुसङ्गतः किं न भवति ?। हे भद्र ! पश्य !
॥१९॥

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272