Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन
श्रीजयविजय कथानकं
कथासंग्रहः
॥१४॥
**************
तत्प्राप्तिपर्यन्तमराजवच्च छत्रं नैव धारये, नैव चामरे वीजये, इत्येवमभिग्रहमग्रहीषम् । ततश्च काऽपि तव शक्तिर्भवेत्तदाधुनैव तमार्यमानय, सोप्युवाच प्रेक्षस्व तमाकर्षविद्ययाऽऽकर्षयामि बदन्निति सहर्ष तिरोभूय त्वरितं जयः साक्षात् प्रकटीबभूव । अथ तं दृष्ट्वा साश्चर्यों राजा सम्भ्रमाननाम । ततस्स्वचरित्रमुक्त्वा राज्यग्रहणाग्रहं विनिवार्य च जयो राज्यमन्त्रमस्माज्जग्राह । ततो जयो निर्गत्य गगनगतिभोगवर्ती पुरी जगाम, तं मन्त्रमादरेण जजापच । तत्र राजानं सप्तमे दिने नैमित्तिको बदति स्म हे राजन् ! तव पट्टहस्ती बलात्कारेणालानमुन्मूल्य मत्तः सन् नगरीलोकानधुना प्रधुनाति, ततश्च पञ्चमे दिवसे निश्चितं तव मृत्यु विता, अत: परलोकार्थ पाथेवं यथार्हमाचर। ततश्च शुभशंसिने तस्मै तुष्टिदानं दत्त्वा राजा प्राज्यवैराग्यवान् बभूव, ततश्च संतानाभावात् जयाय राज्यं दत्त्वा राजा सद्गुरोः समीपे दीक्षां कक्षीचकार, नूनं वैराग्यं ममतां मारयति । यत उक्तं- यत्प्रातस्तत्र मध्याहे, यन्मध्याहेन तनिशि। निरीक्ष्यते भवेऽस्मिन् ही, पदार्थानामनित्यता ॥१॥ शरीरं देहिनां सर्व-पुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्भुत-घनाघनविनश्वरम् ॥ २॥ कल्लोलचपला लक्ष्मी:, सङ्गमाः स्वप्नसन्निभाः । वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥३॥ इत्यनित्यं जगवृत्तं, स्थिरचित्तः प्रतिक्षणम् । तृष्णाकृष्णाहिमन्त्राय, निर्ममत्वाय चिन्तयेत् ॥४॥ इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् । .
॥१४॥

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272