Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 253
________________ श्रीजैन कथासंग्रहः ॥१५॥ अहो ! तदन्तकातडे, कः शरण्यः शरीरिणाम् ? ॥ ५ ॥ पितुर्मातुः स्वसुर्भ्रातुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्यनि ॥ ६ ॥ शोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति, नात्मानं मूढबुद्धयः ॥ ७ ॥ संसारे दुःखदावाग्नि- ज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव, शरणं नास्ति देहिनः ॥ ८ ॥ श्रोत्रियः श्वपचः स्वामी, पर्त्तिब्रह्मा कृमिश्च सः । संसारनाटये नटवत्, संसारी हन्त ! चेष्टते ॥ ९ ॥ न याति कतमां योनिं कतमां वा न मुञ्चति ? । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ १० ॥ समस्तलोकाकाशेऽपि, नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति, यन्न स्पृष्टं शरीरिभिः ॥ ११ ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ १२ ॥ अन्यैस्तेनार्जितं वित्तं, भूयः सम्भूय भुज्यते । स त्वेको नरकक्रोडे, क्लिश्यते निजकर्मभिः ॥ १३ ॥ यत्रान्यत्वं शरीरस्य, वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् ॥ १४ ॥ यो देहधनबन्धुभ्यो, भिन्नमात्मानमीक्षते । क्व शोकशङ्कुना तस्य, हन्ताऽऽतङ्कः प्रतन्यते ॥ १५ ॥ इति योगशास्त्रे ॥ ततः स्वल्पसमयेऽपि राजर्षिरेकाग्रध्यानतः पञ्चमे दिवसे पञ्चमीं गतिं जगाम, अहो ! दीक्षाया महिमा । यतः- ते धन्ना सप्पुरिसा, पवित्तिअं तेहिं धरणिवलयमिणं । निम्महिअ मोहपसरा, जिणदिक्खं जे पवज्जन्ति ॥ १ ॥ सव्वरयणामयेहिं, विभूसिअं जिणहरेहिं महिवलयं । जो कारिज समगं, तओवि श्रीजयविजय कथानकं ॥१५॥

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272