Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 254
________________ ****** कथासंग्रहः श्रीजयविजय कथानकं ॥१६॥ 'चरणं महिहीअं॥॥नो दुष्कर्मप्रयासो, न कुयुवतिसुत-स्वामिदुर्वाक्यदुःखं, राजादौन प्रणामोशनवसनधनस्थानचिन्ता न चैव । ज्ञानातिलोंकपूजा प्रशमसुखरतिः, प्रेत्य मोक्षाद्यवाप्तिः, प्रामण्येऽमी गुणाः स्युस्तदिह सुमतयस्तत्र यत्नं कुरुम्वम् ॥३॥ अथ तद्राज्यचिन्तां कृत्वा जयो जयापुरी प्रति जगाम । आगच्छन्तं तं चरैर्जामातरं ज्ञात्वा बहुमानेन नगर्या प्रवेशयामास, ततश्च स्वतनयानामयोग्यत्वेन योग्याय तस्मै राज्यं दत्त्वा राजा स्वयं संयमसाम्राज्यं स्वीकृत्य शिवगते जनं बभूव । अथ जयो भूप: पूर्वभवस्नेहस्य दुस्त्यजतया द्वयोरुपरि कामलतां वेश्यां तृतीयां राजी चकार, कपटकुटीरां तामकां तु स्वदेशानिष्कासयामास च । अथ जयराजः प्रेम्णा स्वस्त्रीसंयुक्तो विजयसमीपे गतवांस्तत्र च जयनरेशो बहुमानेन विजयाय प्रात्रे मणिं महौषधीं च मुदा दिव्यनिधी इवोपदायां ददौ। ततो विजयराजोऽन्यदा स्वप्नानुसारेण जयन्तीनगरीनरेशस्य विजयांकन्यां परिणेतुं जयं राज्ये संस्थाप्य मणीप्रभावेण गगनमार्गेण तां नगरी प्रतिजगाम, ततः स्वस्य कुब्जरूपं कृत्वा स्वयंवरे स्पष्टं निषसाद, विविधचेष्टादिभिश्च सर्वेषां हास्य कारयामास । तत्र च हंससभायां बक इव शुशुभे । अथ गोत्रदेवी राजकन्यायै स्वप्नं ददौ, यत् यदि त्वं प्रधानं वरं प्राप्तुमिच्छसि, सदा स्वयंवरे कुब्जरूपं नरं वृणीथाः। इति स्वप्नं दृष्टास्वयंवरमण्डपमागत्य राजकन्या ***** 4 ॥१६॥

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272