Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
श्रीजयविजय कथानकं
*********
॥७॥
मत्वा नीतिज्ञश्चतुरो जयस्त्वरितं किञ्चिन्मिषं कृत्वा ततो निरगात् । अहो! महतां निःस्पृहता कीदृशी? तदनु तस्मिन्नगरेऽपुत्रके राज्ञि मृते सति हस्त्यादिपञ्चदिव्यैर्विजयस्य राज्यप्राप्तिर्बभूव। जयोऽपि विजयस्य राज्यप्राप्तेः कृतकृत्यः तममिलित्वैव चलितोऽन्यस्थाने, मणिप्रभावेण गगने विद्याधरवद्विचरनन्यदा जयापुरी नगरी प्रययौ । तत्र जैत्रमल्लो नृपोऽस्ति, तस्य जैत्रदेव्यादयो बढ्यो राज्यः, शतं सुताश्च बभूवुः, तथा सुता यथार्थनाम्नी जैत्रश्रीरिति बभूव । तत्र च प्रत्यक्षा कामलतेव कामलता इति नाम्ना वेश्या बभूव, तस्यां च प्रसक्तो जयस्तस्याः सौधं चिरं तस्थौ। एकदा लोभान्धा कुट्टिनी कामलतां कथयति स्म, हे वत्से ! त्वयाऽयं प्रच्छनीयो यद्विनोद्यमेनेष्टधनस्य प्राप्तिस्ते कुतः ? ततः कुट्टिन्याः कदाग्रहवशात् सापि तं पृच्छतिस्म, सोऽपि-प्रेमभङ्गभयात्सत्यं कथयामास । स्त्र्यधीना वा किं न कुवन्ति ? ततश्च तत्स्वरूपं सा मातरं ज्ञापयामास । साच दुष्टा दधिभक्षणमिषाच्चन्द्रहासमदिरायाः पानं कारयित्वा मूछा प्रापि तस्य गुप्तवस्त्रग्रन्थेर्मणिं लात्वा तत्तुल्यपाषाणं बध्नाति स्म। अथान्यस्मिन्दिने मणिमदृष्ट्वा जयो भूरिखिन्नो बभूव । तथापि स कामलतायामत्यासक्ततया पूर्ववत्तथैव तस्थौ, अहो! व्यसनानि । अथ कुट्टिनी निर्धनस्य तस्य त्यजनाय कामलतां भृशं प्रेरयामास, यतः-प्रोक्ता योगशास्त्रे वेश्यानां दोषाः श्लोकपञ्चकेन ॥ तद्यथा:-मनस्यन्यद्वचस्यन्यत्, क्रियायामन्यदेव हि । यासां
都都都都都都都都都都都漆
***
॥७॥

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272