Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 243
________________ 4 श्रीजयविजय कथानकं कथासंग्रह ॥५॥ ज्ञापनीय इति विचारयित्वा ताभ्यां केचिदन्योक्ती युक्त्या लिखिते त्रिभिः पद्यैः । ते द्वे चेमे- तुलेऽवलेपं 'वहसे वृथैव, समप्रमाणं निखिलान्नयेऽहम् । गुरूनधस्तादगुरून् यदुच्चान्, करोष्यशेषान् कुदृषत्समांश्च ॥१॥रत्नानि रत्नाकर? मावमंस्था महोर्मिभिर्यद्यपि ते बहूनि । हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाजि॥२॥नचैव दोषस्तव किन्तु कस्या-प्यन्यस्य यः क्षोभकरस्तवापि। गुणोऽथवायं कथमन्यथाऽस्तु, तेषां गुणैः स्वैर्महिमप्रवृद्धिः॥३॥ इति सिंहद्वारे लिखित्वा सिंहवत्साहसिको सायं गुप्ततया झटिति तस्मानगरान्निर्गतौ । ततश्च नगराबहिस्तादेव मणिप्रदीपैर्नित्यप्रकाशिनि श्रीशान्तिनाथचैत्ये प्रभुं प्रणम्य ताविति स्तुति कर्तु लग्नौ:- नित्यानन्दपदप्रयाणसरणी, श्रेयोऽवनीसारणी, संसारार्णवतारणैकतरणी, विश्वर्द्धिविस्तारिणी। पुण्याङ्करभखरोहधरणी, व्यामोहसंहारिणी, प्रीत्यै कस्य न तेऽखिलार्तिहरणी मूर्तिमनोहारिणी ॥१॥ तदनन्तरं दूरे गत्वा परिश्रान्तौ तौ विश्रान्तये कुत्रापि वटवृक्षस्याधस्तात् तस्थतुः, तत्रानुजः सुष्वाप । ज्येष्ठस्तु जागर्ति, तदानीं तस्मिन्नेव वटे वसन्ती काचिद्यक्षिणी यक्षमुवाच-यदिमौ द्वावतिथी आतिथेयं भृशं योग्यौ स्तः। यदि यादृशस्तादृशोऽप्यतिथि: पूज्योऽस्ति, तर्हि किं पुनः पुण्योदयेन प्राप्ती सर्वश्रेष्ठाविमो ? तदा यक्षोऽपि तां प्रत्युवाच-हे प्रिये ! साधु साधु त्वयोक्तं, दिव्यानि त्रीणि वस्तून्यर्पयित्वाऽनयोरातिथ्यं करिष्यामि । तत्रैकः पाठेन सिद्धो समें ॥५॥

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272