Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
॥२॥
*************
// अथवा शुद्धदेवगुरुधर्मविषयकोऽध्यवसायः सम्यक्त्वं, प्रोक्तञ्च- अरिहं देवो गुरुणो सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो, सम्मत्तं बिंति जगगुरुणो ॥ २ ॥ अनयोर्भावार्थ एवं - जीवाजीवादिपदार्थान्सम्यक्तया यो जानाति, तस्य निश्चयेन सम्यक्त्वं भवति । अथवा तेषां स्वरूपमजानन्नपि यो भावेन श्रद्धां धरति, तस्यापि सम्यक्त्वं भवति ॥ १ ॥ पुनश्च अर्हन्देवः सुसाधवो जनमतं च मे प्रमाणमित्यादिर्यश्शुभभावस्तस्य जगद्गुरवः सम्यक्त्वं ब्रुवते । अस्य फलं चैवमुक्तं तोमुहुत्तमित्तंपि, फासिअं जेहिं हुज्ज सम्मत्तं । तेसिं अवहपुग्गल-परिअट्टो चेव संसारो ॥ १ ॥ सम्मद्दिट्ठी जीवो, गच्छड़ निअमा विमाणवासीसु। जड़ न विगयसम्मत्तो, अहव न बद्धाउओ पुव्विं ॥ २ ॥ जं सक्कड़ तं कीरड़, जं च न सक्कड़ तयंमि सद्दहणा। सद्दहमाणो जीवो, बच्चइ अयरामरं ठाणं ॥ ३ ॥ अत्र भावार्थ एवमस्ति :- यो जीवोऽन्तर्मुहुर्त मात्रमपि सम्यक्त्वं प्राप्नोति, स अर्धपुद्गलपरावर्तन कालस्यान्तरेव मुक्तिं गच्छति ॥ १ ॥ यदि यः सम्यक्त्वं न वमेन्नत्यजेद्वा, सम्यक्त्वप्राप्तेः पूर्वमन्यगत्या आयुर्न बध्नीत, तदा स सम्यग्दृष्टिर्जीवो नियमेन वैमानिकदेवो भवति ॥ २ ॥ यत् शक्यं धर्मकृत्यं तत्क्रियते, कर्तुं यदशक्यं तत्र श्रद्धां च यः कुर्यात् स श्रद्धां कुर्वन् - जीवोऽजरामरस्थानं व्रजति ॥ ३ ॥ इममर्थं जयविजयनृपतिदृष्टान्तेन शास्त्रकृतो भगवन्तो दृढीकुर्वन्ति,
:
*************
श्रीजयविजय कथानकं
॥२॥

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272