Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
*
॥ अहम्॥ श्री शंखेश्वर पार्श्वनाथाय नमः। ॥श्री प्रेम-भुवनभानु-पर-हेमचंद्र सदुरुभ्योनमः ।।
श्रीजैन कथासंग्रहः
श्रीजयविजय कथानकं
*********
सम्यक्त्वोपरि श्रीजयविजयकथानकम्
॥१॥
शत्रुमित्रेषु मध्यस्थाः, सार्वाः सर्वाङ्गसुन्दराः । केवलानन्तलक्ष्मीगा-स्ते ते सन्तु शिवाय मे ॥१॥सर्वलब्धिगुणाऽऽधारा, गम्भीरास्सागरा यथा। गौतमादिगणाधीशाः, कुर्वन्तु मङ्गलं हि ते॥२॥ कलिकालाहिताा ये, निर्दोषा हि जिनागमाः। भो: कल्याणैककन्दा वै, तानाश्रयत सज्जनाः ॥३॥ धर्मवृक्षस्य मूलत्वात्, स्वरूपं दर्शनस्य भोः । किञ्चिद्बालावबोधाय, प्रथमं दर्श्यते मया॥४॥
तथाहिः - जिनोक्तजीवादितत्त्वानां सम्यक् श्रद्धारूपः शुभो जीवपरिणामो दर्शनं सम्यक्त्वं, उक्तं हिः-यत् जीवाइ नवपयत्थे जो जाणइ तस्स सम्मत्तं । भावेण सद्दहते अयाणमाणेवि सम्मत्तं॥१ १. केवलं, केवलज्ञानं तद्रूपा या अनन्तालक्ष्मीस्तां गाः, प्राप्ताः ।
**

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272