Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 237
________________ श्रीजैन कथासंग्रहः अवनीरणसिंहचरित्रं प्रारभ्यते मदुद्धारार्थमवधिज्ञानेनागामिस्वरूपं विज्ञाय प्रथमत एवायं ग्रन्थो निर्मितः, तदलमनेन विद्युत्पातचन्चलेन विषयसुखेन । यतः-चला लक्ष्मीचलाः प्राणा-शलं चञ्चलयौवनं ॥ चलाञ्चलेऽस्मिन् संसारे । धर्म एकोहि निश्चलः॥१॥ इति विचार्य गृहमागतो न्यायधर्म पालयन् कियता कालेन कमलवतीपुत्रं राज्येऽधिरोप्य श्रीमुनिचन्द्रान्तिके चारित्रं गृहीतवान्। शुद्धचरणाऽऽराधनेन कालं कृत्वा देवत्वे समुत्पन्नः, पश्चात्कमलवतीपुत्रेणापीयमुपदेशमाला पठिता, सर्वलोकैरपि परस्परं पठिता च; इयमनुक्रमेण पाठयमाना चाद्ययावद्विजयते। ॥ इति श्रीरणसिंहचरित्रं समाप्तम् ॥ ॥३३॥

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272