Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 230
________________ श्रीजैन कथासंग्रह अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥२६॥ अपि सविस्मयाचस्युः, बवास्वर्णान्तिके पित्तलकं न शोभते ततस्याः कमलवत्याः पुरो रत्नवत्यपि न शोभते, बुक्तमेतत्कुमारस्याप्येतदर्थमिदं साहसं । भन्योऽयं कुमारः, धन्येयं कमलवतीति स्तुवन्तो जनाः स्वस्थानं जग्मुः, कुमारोऽपि सहर्ष सपरिवारः समहोत्सवं कमलवती स्वाऽऽवासमानयति स्म, दिव्याभरणवस्त्रविभूषितया तया सह पञ्चविषयसुखोपभोगेन सार्थ जन्म मेने। एकदा कुमारेणोक्तं, भो सुलोचने! कश्चिदेको विप्रस्तवाकारणार्य विधातृपावें समागतः, स त्वया दृष्टो वा न वेति श्रुत्वा सविस्मयं कमलवती प्राह; भो प्राणेश! स एवाई, सर्वोऽपि जटिकाऽवदातो निवेदितः, श्रुत्वा चातीव स सन्तुष्टः । अथ कमलवत्या चिन्तितमवं वल्लभो रत्नवी मनागपि नावलोकयति, अत्यन्तनि:स्नेही जातोऽस्ति, अतोऽयं ममैवाऽवर्णवादः प्रवत्स्यति, यद्यप्यनयाऽपरार्द्र तथापिमया तन्निवारणीयं, यतःकृतोपकारस्य प्रत्युपकारकरणे किमाचर्य ? अपकारिण्यप्युपकारकरणं सल्लक्षणं, उक्तं च-उपकारिणि बीतमत्सरे वा। सदयत्वं यदि तत्कुतोऽतिरेकः । अहिते सहस्राऽपरामलुब्बे। सरलं यस्य मनः सतांस पुर्वः॥१॥ इति विचिन्त्य कमलवत्या कुमारपावें वरो मार्गितः, कुमारेणोक्तं; यदीप्सितं तवृणु, कमलवती प्रोवाच; यदीप्सितमर्पयव तदा रत्नवत्यामपि मयीव सस्नेहा भवथ; यदप्यनयाऽपराधः कृतस्तथाऽपि क्षन्तव्यमेव । यतो यूयमुत्तमकुलसमुद्भवाः, नघटते चैतत्कुलीनानां बहुकालक्रोभरक्षणं ॥२६॥

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272