Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
UN अथश्रीरणसिंहचरित्रं
प्रारभ्यते
॥४॥
स्वल्पमप्यस्ति किञ्चित्॥१॥ एतत् श्रुत्वा रणसिंहेनोक्तं सत्यमेतत् । साधुनाऽपितं रुचितधर्म विज्ञाय पृष्टं हे वत्स ! प्रतिदिनमत्र प्रासादे पूजार्थमागच्छसि ? तेनोक्तं क्वेदृशं मम भाग्यं यदत्रागत्य पूजां करोमि। साधुनोक्तं जिनपूजाया महत्फलमस्ति। यदुक्तं-सयं पडज्जणे पुण्णं । सहस्सं च विलेवणे ॥ सयसहस्सिया माला । अणंतं गीयवाइए॥१॥ इति । अतः प्रतिदिनं यदि पूजां कर्तुमसमर्थस्तदा देवदर्शनं कृत्वा भोजनं विधेयमित्यभिग्रहतोऽपि त्वं सुखभाग्भविष्यसीति श्रुत्वा तेनापि तत्प्रतिपन्नं । अथ चारणर्षयोऽप्याकाशे समुत्पतिताः, रणसिंहोऽपि प्रतिदिनं क्षेत्रे यदा भोजनमायाति । तदा हलं मुक्त्वा कूरकरम्बादिनैवेद्यं गृहीत्वा श्रीपार्श्वप्रभुदर्शनं कृत्वा पश्चादागत्य भोजनं करोति । एवमभिग्रहं पालयतस्तस्य बहूनि दिनानि गतानि । एकदा चिन्तामणियक्षः परीक्षाकरणार्थ सिंहरूपेण द्वारे स्थितः, मध्याह्ने रणसिंहकुमारोऽपि नैवेद्यं गृहीत्वा जिनदर्शनार्थमागतः, सिहं दृष्ट्वा च चिन्तयति स्म गृहीतनियमस्तु प्राणान्तेऽपि न भङ्क्तव्यः, यद्ययं सिंहोऽस्ति तदाहमपि रणसिंहोऽस्मि, किं करिष्यति ममायमिति शूरत्वेन तेन सिंहो हक्कितः, सोऽपि तत्साहसं दृष्ट्वा तिरोबभूव । पश्चाग्जिनभक्तिं कृत्वा रणसिंहः स्वक्षेत्रमागत्य भोजनं चकार, इत्थमेकदा दिनत्रयं यावद् गृहाद्भक्तमपि नाऽऽगतं, चतुर्थदिवसे भक्तमागतं, जिनगृहे गत्वा नैवेद्यं ढौकयित्वा जिनदर्शनं कृत्वा स्वक्षेत्रमागत्य चिन्तयति स्म।कोऽप्यतिथिरद्याऽऽयाति
॥४॥

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272