Book Title: Jain Inscriptions of Rajasthan
Author(s): Ramvallabh Somani
Publisher: Rajasthan Prakrit Bharti Sansthan Jaipur

Previous | Next

Page 284
________________ विज्ञानकनिधिविवेककलितः संतोषबद्धादृतिः अन्यः सन्नयभाजनं तदनुजो यदे (जज्ञे ? )दयालुः सुतः ।।12।। निजपुत्रकलत्रसमन्वितेन संसारवासचकितेन । श्रीमदृषभसुमन्दिरजगतीवरदेवकुलिकाया (म्) ।।13।। दशरथसंज्ञेनेदं अम्बासानिध्यजातधर्मधिया । सकलकल्याणमालासम्पत्तिविधायकं किं च ॥14॥ श्रीमत्यर्बुदपर्वते सुविपुले सत्तीर्थभूते जने पृथ्वोपालवरप्रसादवशतो भव्यांगिनिस्तारकम् । भ्रातुः स्वस्य च पुण्यसञ्चयकृते निःपादितं सून्दरं श्रीमन्ने मिजिनेशबिम्बममलं सल्लोचनानन्दकम् ।।15।। विकटकुटिलदंष्ट्राभीषणास्यं कटा (डा) रधृतशबलसटालीभासुरं तुगमुच्चैः वहति सुतमूदारं यांकसंस्थं सदैव मृगपतिमधिरूढा साम्बिका वोऽस्तु तुष्ट्यै ।।16।। द्वादशशतात्मकेष्वेकाधिकेषु श्रीविक्रमादतीतेषु । ज्येष्ट (ष्ठ)प्रतिपदि शुक्रे प्रतिष्ठितो नेमितीर्थकरः ।।17। सं 1201 No.5 The Hastisbala Inscriptions of Vimal Vasati V. E. 1204 and 1237 (i) संवत् 1204 फागुण सुदि 10 शनौ दिने महामात्य श्री नीनू कस्य संवत् 1204 फागुण सुदि 10 सन दिने महामात्यश्रीलहरकस्य (iii) संवत् 1204 फागुण सुदि 10 सनौ महामात्य श्रीव (वी) रकस्य (vi) संवत् 1204 फागुण सुदि 10 शनौ महामात्य श्रीनेढकस्य [संवत् 1204 फागुण सुदि 10 शनौ] दिने महामात्य श्री धवलकस्य (vi) संवत् 1204 फागुण सुदि 10 शनौ दिने महामात्य श्री आनन्दकस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350