Book Title: Jain Inscriptions of Rajasthan
Author(s): Ramvallabh Somani
Publisher: Rajasthan Prakrit Bharti Sansthan Jaipur

View full book text
Previous | Next

Page 320
________________ (21) ति ख्यातो जिनालयः । श्रीनन्दीवर्द्धमानश्च वास्तुविद्यानु सारतः ॥25।। यावद् गगनशृंगारौ सूर्यचन्द्रौ विराजतः । तावदापूज्यमानोयं प्रासादो न- (22) न्दताच्चिरम् ॥26॥ प्रशस्तिलिहिता चेयं कीतिराजेन साधुना । धन्नाकेन समुत्कीर्णा सूत्रधारेण सा मुदा ।।27।। शोधितां वा० जयसागर गणिना श्रीः । No. 29 The Parashvanath Temple of Jaisalmer (1) जगदभितफलवितरणविधिना निवरधिगुणेन यशसा च । यः पूरितविश्वासः स कोपि भगवा(2) जिनो जयति ।।1।। मनोभीष्टार्थसिद्धयर्थं कृतुनम्यनमस्कृतिः । प्रशस्तिमथ वक्ष्येऽहं प्रतिष्ठादिमहः(3) कृताम् ।।2।। ऊकेशवंशे विशदप्रशंसे रंकान्वये श्रेष्ठिकुलप्रदीपौ। श्रीजाषदेवः पुनरासदेवस्तज्जाषदेवोद्भव-झाम्बटोऽभूत् ॥3॥ विश्वत्रयी विश्रु तनामधेयस्त दङ्गजो धान्धलनामधेयः । ततोपि च द्वौ तनयाव(5) भूताः (तां) गजूस्तथान्यः किल भीमसिंहः ।।4।। सुतौ गजूजौ गणदेव-मोषदेवौ च तत्र प्रथमस्य जाताः ।। (6) मेघस्तथा जेसल-मोहणौ च वेडरितीमे तनया नयाढयाः ।।5।। तन्मध्ये जेसलस्यासन् विशिष्टाः (7) सूनवस्त्रयः । आम्बः प्राच्चोपरो जीन्दो मूल राजस्तृतीयकः।।6।। तत्र श्रीजिनोदयसूरि-प्रवरादेशसलिलेशके(8) शवः संवत् 1425 वर्षे श्रीदेवराजपुरस्कृतसविस्तरतीर्थयात्रोत्स वस्तथा संवत् 1427 वर्षे श्री जिनोदयसूरि 41 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350