SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ (21) ति ख्यातो जिनालयः । श्रीनन्दीवर्द्धमानश्च वास्तुविद्यानु सारतः ॥25।। यावद् गगनशृंगारौ सूर्यचन्द्रौ विराजतः । तावदापूज्यमानोयं प्रासादो न- (22) न्दताच्चिरम् ॥26॥ प्रशस्तिलिहिता चेयं कीतिराजेन साधुना । धन्नाकेन समुत्कीर्णा सूत्रधारेण सा मुदा ।।27।। शोधितां वा० जयसागर गणिना श्रीः । No. 29 The Parashvanath Temple of Jaisalmer (1) जगदभितफलवितरणविधिना निवरधिगुणेन यशसा च । यः पूरितविश्वासः स कोपि भगवा(2) जिनो जयति ।।1।। मनोभीष्टार्थसिद्धयर्थं कृतुनम्यनमस्कृतिः । प्रशस्तिमथ वक्ष्येऽहं प्रतिष्ठादिमहः(3) कृताम् ।।2।। ऊकेशवंशे विशदप्रशंसे रंकान्वये श्रेष्ठिकुलप्रदीपौ। श्रीजाषदेवः पुनरासदेवस्तज्जाषदेवोद्भव-झाम्बटोऽभूत् ॥3॥ विश्वत्रयी विश्रु तनामधेयस्त दङ्गजो धान्धलनामधेयः । ततोपि च द्वौ तनयाव(5) भूताः (तां) गजूस्तथान्यः किल भीमसिंहः ।।4।। सुतौ गजूजौ गणदेव-मोषदेवौ च तत्र प्रथमस्य जाताः ।। (6) मेघस्तथा जेसल-मोहणौ च वेडरितीमे तनया नयाढयाः ।।5।। तन्मध्ये जेसलस्यासन् विशिष्टाः (7) सूनवस्त्रयः । आम्बः प्राच्चोपरो जीन्दो मूल राजस्तृतीयकः।।6।। तत्र श्रीजिनोदयसूरि-प्रवरादेशसलिलेशके(8) शवः संवत् 1425 वर्षे श्रीदेवराजपुरस्कृतसविस्तरतीर्थयात्रोत्स वस्तथा संवत् 1427 वर्षे श्री जिनोदयसूरि 41 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy