SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ (9) संसूत्रितप्रतिष्ठोत्सवाम्भोदोदकपल्लवितकमनीयकीर्तिवल्ली वलयः । 1436 वर्षे श्रीजिनराजसूरिसदु(10) पदेशमकरन्दमापीय सञ्जातसंघपतिपदवीको राजहंस इव सं० आम्बाकः श्रीशत्रुञ्जयोज्जयन्ताचलादि(11) तीर्थमानसरो यात्रां चकृवान । तथा मोहणस्य पुनः पुत्राः कीहट: पासदत्तकः । देल्हो धन्नश्च चत्वारश्च(12) तुर्वगा इवाङ्गिनः॥1॥ शिवराजो महीराजो जातावाम्रसुता वुभौ । मूलराजभवश्चास्ति सहस्रराजनामकः । (13) ॥2॥ तथा तत्र श्रीजिनराजसूरिसदाज्ञासरसीहंसेन संवत् 1449 श्रीशत्रुञ्जयगिरिनारतीर्थयात्रा निरमा(14) पि सं० कीहटेनेति । धामा कान्हा जगन्मल्ला इत्येते कीहटा ङ्गजाः। वीरदत्तश्च विमलदत्त-कर्मण-हेमकाः ॥ 1 ॥छ।। (15) कुरसिंह इत्येते पासदत्तसुता मताः ।।2।। देल्हजो साधु जीवन्द कुम्पो धन्नाङ्गजाः पुनः । जगपालस्तथा नाथूरमर(16) श्चेति विश्रु ताः।।3।। तथा ।। भीमसिंहस्य पुत्रोऽभूल्लाषणस्तस्य मम्मणः । जयसिंहो नरसिंहो माम्मणी श्रेष्ठिना(17) वुभौ ।।4।। तत्र स्तो जयसिंहस्य रूपा-घिल्हाभिधौ सुतौ । नार सिंही पुनर्मोजो हरिराजश्च राजतः ।।5।। इत्थं पुरु(18) षरत्नौघाकुलं श्रेष्ठिकुलं कलौ। जयत्यधर्मविच्छेदि निःकलङ्क मदः कलम् ।।6।। इतश्च-श्रीवीरतीर्थे श्रीसु(19) धर्मस्वामिवंशे युगप्रधानश्रीजिनदत्तसूर्यन्वये श्रीजिनकुशलसूरि श्रीजिनपद्मसूरि-श्रीजिनलब्धिसू(20) रि-श्रीजिनचन्द्रसूरि-श्रीजिनोदयसूरयो सञ्जाताः। तत्पट्ट श्री जिनराजसूरय उदैषुः। अथ तत्प? श्रीखरत(21) रगणशृङ्गारसाराः कृतश्रीपूर्वदेशविहाराः श्रीजिनवर्द्धनसूरयो जयन्ति। अथ श्रीजेशलमेरौ श्रीलक्ष्म(22) रणराजराज्ये विजयिनि सं० 1473 वर्षे चैत्र सुदि 15 तैः श्रीजिनवर्द्ध नसूरिभिः प्रागुक्तान्वयास्ते 42 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy