SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ (23) श्रेष्ठि धना-जयसिंह-नरसिंह-धामाः समुदायकारितप्रासाद प्रतिष्ठया सह जिनबिम्बप्रतिष्ठा कारितव(24) न्त इति । वा० जयसागरगणिविरचिता प्रशस्तिरियमुत्कीर्णा सूत्रधार हापाकेनेति नन्दतात् । No.30 The Inscription of The Shambhavanath Temple (1) ॐ ।। अहम् ॥ स्वस्तिश्रीस्तम्भनपार्श्वनाथपादकल्पद्रुमेभ्यः। प्रत्यक्षः कल्पवृक्षस्त्रिजगदधिपतिः पार्श्वनाथो जिनेन्द्रः, श्रीसंघ स्येप्सितानि प्रथयतु स सदा शक्रचक्रा(2) भिवन्द्यः । प्रोत्सर्पन्ति प्रकामातिशयकिशलया मङ्गल श्रीफलाढयाः, स्फूर्जर्द्धर्थिवल्ल्यो यदनुपमतमध्यानशीर्ष श्रयन्त्यः।।।। श्रीशान्तितीर्थङ्करवासरेश्वरः सुप्रा(3) तमाविष्कुरुतां स्फुरदय तिः । यस्य प्रतापादशिवक्षपाक्षये पुण्य प्रकाशः प्रससार सर्वतः ।।2।। कल्याणकल्पद्रुममेरुभूमिः सम्प ल्लतोल्लासनवारिवाहः । प्रभावरत्नावलिरोहणाद्रिः श्री(4) सम्भवेशः शिवतातिरस्तु ।।3।। प्रासादत्रितये नत्वा मूलनाथत्रयं मदा। रत्नत्रयमिवाध्यक्ष प्रशस्ति रचयाम्यहम् ॥4।। यत्प्राकारवरं विलोक्य बलिनो म्लेच्छावनीपा अपि, प्रोद्यत्सैन्यसहस्रदुर्ग्रहमिदं गेहं हि (5) गोस्वामिनः । भग्नोपायबला वदन्त इति ते मुञ्चन्ति मानं निजं तच्श्रीजेसलमेरुनामनगरं जीयाज्जनत्रायकम् ॥5॥ वंशो यद्यदुनायकैर्नरवरैः श्रीनेमिकृष्णादिभिर्जन्मेन प्रवरावदातनि करैरत्य(6) द्भुतैराख्यतः । तेनासौ लभते गुणं त्रिभुवनं सन्नादतो रञ्ययेत् को वा ह्य त्तममानितो न भवति श्लाघापदं सर्वतः।।6।।श्रीनेमि 43 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy