SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ नारायणरौहिणेया दुःखत्रयात् त्रातुमिव त्रिलोकम्। यत्रोदिताः श्रीपु (7) रुषोत्तमास्ते स वर्णनीयो यदुराजवंशः।।7।। तस्मिन् श्रीयादव वंशे । राउल श्रीजइतसिंह-मूलराज-रत्नसिंह राउलश्रीदूदा राउलश्रीघटसिंह-मूलराजपुत्रदेवराजनामानोराजानोऽभूवन्।त(8) तोऽभूत्केशरीराजा केशरीव पराक्रमी । वैरिवारणसंहारं यश्च कारासिदंष्ट्रया ॥1॥ श्रीमत्केसरीराजसुनूरभवच् श्रीलक्ष्मणो भूपतिविद्वल्लक्ष्मणलक्षतोषरण-शरच्श्रीलक्ष्मणस्तेजसा । दाना(9) शाय करग्रहाच्च सकलं लोकं व्यधाल्लक्ष्मणं यो बिम्बे मृगलक्ष्मणोपि यशसा सौवाभिधानं न्यधात् ।।2।। तदीयसिंहासनपूर्वशैलप्राप्तोदयोत्युग्रतरप्रतापः। श्रीवैरसिंह क्षितिपालभानुर्विभासते वैरितमो निरस्यन् ॥3।। इतश्च ।। चन्द्रकुले श्रीखरतरविधिपक्षे ॥ श्रीवर्धमानाभिधसूरिराजो जाताः क्रमादर्बुदपर्वताने। मन्त्रीश्वरश्रीविमलाभिधानः प्राचीकरद्यद्वचनेन चैत्यम् ।।6।। अ(11) राहिल्लपाटकपुरे यैर्दुलभराजपर्षदि विवादे । प्राप्तं खरतरवि रुदं जिनेश्वरास्सूरयो जजुः ।।2।। ततः क्रमेण श्रीजिनचन्द्रसूरि नवांगीवृत्तिकार-श्रीस्तम्भनपार्श्वनाथप्रकटीकार-श्रीअभय(12) देवसूरि-श्रीपिण्ड विशुद्धयादिप्रकरणकार-श्रीजिन वल्लभसूरि-श्री अम्बिकादेवताप्रकाशितयगप्रधानपद-श्रीजिनदत्तसूरि-श्रजिन चन्द्रसूरि-श्रीजिनपतिसूरि-श्रीजिनेश्वरसूरि-श्रीजिनप्रबो(13) धसूरि-श्रीजिनचन्द्रसूरि-श्रीजिनकुशलसूरि-श्रीजिनपद्मसूरि-श्री जिनलब्धिसूरि-श्रीजिनचन्द्रसूरयः । श्रीजिनशासनप्रभासित वन्तः। ततः । श्रीगच्छलक्ष्मीधरणे जिनोदया: प्रकाशितः (14) प्राज्ञसभाजिनोदया: । कल्याणवाद्धौं दशवाजिनोदयाः पाथो जहंसा प्रभवा जिनोदया: ।।1।। जिन राजसूरिराजः कलहंसा इव बभुजिनमताब्जे । सन्मानसहितगतयः सदा मरालीश्रिता विमला: ।।2।। तत्पट्ट।। ये सिद्धान्तविचारसारचतुरा यानाश्रयन् पण्डिताः,सत्यं शीलगुणेन यैरनुकृतः श्रीस्थूलभद्रो मुनिः । येभ्यः शं वितनोति शासनसुरा श्रीसंघदीप्तिर्य (15) 44 Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy