SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ (11) धात् ।।13।। गाम्भीर्यवत्वात्परमोदकत्वाद्दधार यः सागरचन्द्र लक्ष्मीम् । युक्तं स भेजे तदिदं कृतज्ञः सूरीश्वरान सागरचन्द्र पादान् ।।14। प्रासाददेवालय-धर्मशाला-मठाद्यमेयं सुकृतास्प(12) दं तु । सार्द्ध कुलेनोद्ध तमार्यलोक यंत्रावनि शासति भूमिपाले ।।15।। इतश्च । चान्द्र कुले यतीन्द्रः श्रीमज्जिनदत्तसूरि राराध्यः । तस्यान्वयशृगारः समजनि जिनकुशलगुरुसा(13) रः ॥16॥ जिनपद्मसूरि-जिनलब्धिसूरि-जिनचन्द्रसूरयो जाताः । समुद्वैयरुरिह गच्छे जिनोदया मोदया गुरवः ।।17।। तदासनाम्भोरुह-राजहंसः श्रीसाधुलोकाग्रशिरोवतंसः। तम(14) स्तमस्तोमनिरासहंसो बभूव सूरिजिनराजराजः ।।18॥ क्रूर ग्रहैरनाक्रांतः सदा सर्वकलान्वितः । नवीनरजनीनाथो नाली कस्य प्रकाशकः । 19॥ तस्य श्रीजिनराजसूरिसुगुरो(15) रादेशतः सर्वतो, राज्ये लक्ष्मणभूपतेविजयिनि प्राप्तप्रतिष्ठोदये। अर्हद्धर्मधुरन्धुरः खरतरः श्रीसंघभट्टारकः, प्रासादं जिनपुग वस्य विशदं प्रारब्धवान् श्रीपदम् ॥20॥ (16) नवेषुवाद्धिन्दुभितेऽथ वर्षे निदेशतः श्रीजिनराजसूरेः । अस्थापयन् गर्भगृहेऽत्र बिम्बं मुनीश्वराः सागरचन्द्रसाराः ।।21।। ये चक्रुमुनिपा विहारममलं श्रीपूर्वदेशे पुरा, ये(17) गच्छं च समुन्नतौ खरतरं सम्प्रापयन् सर्वतः । मिथ्यावाद वदावदद्विपकुले वैः सिंहलीलायितं, येषां चंद्रकलाकलान् गुण गरणान् स्तोतु क्षमः कोऽथवा ॥22॥ तेषां श्रीजिनव(18) वर्द्धनाभिधगणाधीशं समादेशतः, श्रीसंघो गुरुभक्तियुक्तिनलिनी लीलन्मरालोपमः। संपूण्णी कृतवानमुखरतरप्रासादचूडामणि, त्रिद्वीपाम्बुधियामिनीपति(19) मिते सम्वत्सरे विक्रमात् ॥23॥ अङ्कतोपि संवत् 1473 । वयं तन्नगरं जिनेशभवनं यत्रेदमालोक्यते, स श्लाध्यः कृतिनां महीपतिरिदं राज्ये य(20) दीयेजनि । येनेदं निरमायि सौवविभवर्धन्यः स संघः क्षितौ, ते भ्यो धन्यतरास्तु ते सुकृतिनः पश्यन्ति येद: सदा ।।24।। श्रीलक्ष्मणविहारोयमि 40 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy