Book Title: Jain Inscriptions of Rajasthan
Author(s): Ramvallabh Somani
Publisher: Rajasthan Prakrit Bharti Sansthan Jaipur

Previous | Next

Page 317
________________ ( 11 ) च्छतानामागतानां वृषभानां शेके ( षु) यदाभाव्यं भवति तन्मध्यात् वि (श) तिमो भागः चन्द्रार्कं यावत् देवस्य ( 12 ) ( 13 ) ( 14 ) (15) ( 16 ) ( 17 ) ( 18 ) ( 19 ) ( 20 ) ( 21 ) ( 22 ) ( 23 ) ( 24 ) ( 25 ) (26) प्रदत्तः ॥ अस्मद्वंशीयेनान्येन वा केनापि परिपन्थना न करणीया || अस्मद ( ६ ) त्तं न केनापि लोप (नी ) यं ॥ स्वहस्ते परहस्ते वा यः कोपि लोप यिष्य (ष्य ) ति । तस्याहं करे लग्नो न लो (प्यं) मम शासनमिदं ।। लि० ( पां) सिलेन || स्वहस्तोयं साभि ज्ञानपूर्वकं राउ० रा ( ज ) देवे न मत्तु दत्तं ॥ ज्योतिषिक ( ) पासूनुना गूगि न: (ना) । तथा पला० [ प ] ला । पृथि वा | मांगु (ल) T || देवसा । रा पसा || मंगलं महा ( श्री : ) ।। त्राहं साक्षि (गा) No. 27 The Nadlai Inscription of Rayapal V. E. 1200 ॐ संव (तू) 1200 जेष्ट (ज्येष्ठ) (सु) दि 5 गुरौ श्री महाराजाधिराज श्री रायपालदेवराज्ये "हास''' (1) (2) (3) पको दत्तः ॥ समए (ये) रथयात्रायां प्रगतेन रा० राजदेवेन श्रात्मपाइलामध्यात् । ( सर्व्व साउतपुत्र) विंसो - ( शो ) - ग्रात्मीय धारणकतेलव ( प ) [ ल ] मध्यात् । माता (तृ) निमित्तं पलिकाद्वयं (1) पली 2 दत्तः (त्तं ) ॥ म(4) हाजन (ग्रा) मीरा जनपदसमक्षाय ( क्षं) । धर्म्माय निमित्तं विसो ( शो )पको पलिकाद्वयं दत्तं ।। गोह (5) त्यानां सहस्रेण ब्रह्महत्या स ( श ) तेन च । स्त्रीहत्या भ्रूणहत्या च (भ्यां ) जतु (यत्) पापं तेन पापेन लिप्यते सः No. 28 The Parshvanath Temple Inscription Jaisalmer (1) ॥ॐ॥ नमः श्रीपार्श्वनाथाय सर्वकल्याणकारिणे । अर्हते जिन 38 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350