SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ( 11 ) च्छतानामागतानां वृषभानां शेके ( षु) यदाभाव्यं भवति तन्मध्यात् वि (श) तिमो भागः चन्द्रार्कं यावत् देवस्य ( 12 ) ( 13 ) ( 14 ) (15) ( 16 ) ( 17 ) ( 18 ) ( 19 ) ( 20 ) ( 21 ) ( 22 ) ( 23 ) ( 24 ) ( 25 ) (26) प्रदत्तः ॥ अस्मद्वंशीयेनान्येन वा केनापि परिपन्थना न करणीया || अस्मद ( ६ ) त्तं न केनापि लोप (नी ) यं ॥ स्वहस्ते परहस्ते वा यः कोपि लोप यिष्य (ष्य ) ति । तस्याहं करे लग्नो न लो (प्यं) मम शासनमिदं ।। लि० ( पां) सिलेन || स्वहस्तोयं साभि ज्ञानपूर्वकं राउ० रा ( ज ) देवे न मत्तु दत्तं ॥ ज्योतिषिक ( ) पासूनुना गूगि न: (ना) । तथा पला० [ प ] ला । पृथि वा | मांगु (ल) T || देवसा । रा पसा || मंगलं महा ( श्री : ) ।। त्राहं साक्षि (गा) No. 27 The Nadlai Inscription of Rayapal V. E. 1200 ॐ संव (तू) 1200 जेष्ट (ज्येष्ठ) (सु) दि 5 गुरौ श्री महाराजाधिराज श्री रायपालदेवराज्ये "हास''' (1) (2) (3) पको दत्तः ॥ समए (ये) रथयात्रायां प्रगतेन रा० राजदेवेन श्रात्मपाइलामध्यात् । ( सर्व्व साउतपुत्र) विंसो - ( शो ) - ग्रात्मीय धारणकतेलव ( प ) [ ल ] मध्यात् । माता (तृ) निमित्तं पलिकाद्वयं (1) पली 2 दत्तः (त्तं ) ॥ म(4) हाजन (ग्रा) मीरा जनपदसमक्षाय ( क्षं) । धर्म्माय निमित्तं विसो ( शो )पको पलिकाद्वयं दत्तं ।। गोह (5) त्यानां सहस्रेण ब्रह्महत्या स ( श ) तेन च । स्त्रीहत्या भ्रूणहत्या च (भ्यां ) जतु (यत्) पापं तेन पापेन लिप्यते सः No. 28 The Parshvanath Temple Inscription Jaisalmer (1) ॥ॐ॥ नमः श्रीपार्श्वनाथाय सर्वकल्याणकारिणे । अर्हते जिन 38 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy