Book Title: Jain Inscriptions of Rajasthan
Author(s): Ramvallabh Somani
Publisher: Rajasthan Prakrit Bharti Sansthan Jaipur

Previous | Next

Page 297
________________ चौलुक्यः सुकृती स वीरधवलः कर्णेजपानां जपं यः कणेऽपि चकार न प्रलयतामुद्दिश्य यो मन्त्रिणौ। आभ्यामभ्युदयाति रेकरुचिरं राज्यं स्वभर्तुः कृतं वाहानां निवहा घटाः करटिनां बद्धाश्च सौधांगणे ।।28।। तेन मन्त्रिद्वयेनायं जाने जानूपत्तिना। विभुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियम् ।।29।। इतश्च । गौरीवरश्वसुरभूधरसम्भवोऽयमस्त्यर्बुदः कुकुदमद्रिकदम्बकस्य । मन्दाकिनी धनजटे दधदुत्तमांगे यः श्यालकः शशिभृतोऽभिनयं करोति ।।30।। क्वचिदिह विहरन्तीर्वीक्षमाणस्य रामाः प्रसरति रतिरन्तर्मोक्षमाकांक्षतोऽपि । क्वचन मुनिभिरर्थ्यां पश्यतस्तीर्थवीथीं भवति भवविरक्ता धीरधीरात्मनोऽपि ।।31।। श्रयः श्रेष्ठवशिष्ठहोमहुतभुक्कुण्डान्मृतण्डात्मजप्रद्योताधिकदेहदीधितिभरः कोऽप्याविरासीन्नरः । तं मत्वा परमारणकरसिकं स व्याजहार श्रुतेराधारः परमार इत्यजनि तन्नामाऽथ तस्यान्वयः ॥32।। श्रीधूमराजः प्रथमं बभूव भूवासवस्तत्र नरेन्द्रवंशे । भूमी (मि) भृतो यः कृतवानभिज्ञान् पक्षद्वयोच्छेदनवेदनासु ।।33।। धन्धुकध्र वभटादयस्तत-स्ते रिपुद्विपघटाजितोऽभवन् । यत्कुलेऽजनि पुमान्मनोरमो रामदेव इति कामदेवजित् ।।34।। रोदः कन्दरवत्तिकीर्तिलहरीलिप्तामृतांशुद्युतेरप्रद्युम्नवशो यशोधवल इत्यासीत्तनूजस्ततः । यश्चौलुक्यकुमारपालनृपतिप्रत्यथितामागतं मत्वा सत्वरमेव मालवपतिं बल्लालमालब्धवान् ॥35।। शत्रुश्रेणीगलविदलनोनिद्रनिस्त्रिशधारो धारावर्षः समजनि सुतस्तस्य विश्वप्रशस्यः । क्रोधाक्रान्तप्रधनवसुधानिश्चले यत्र जाताश्च्योतन्नेत्रोत्पलजलकणा: कौंकणाधीशपत्न्यः ॥36।। 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350