Book Title: Jain Dharmani Prachin Arvachin Sthiti
Author(s): Buddhisagar
Publisher: Shankarlal Dahyabhai Kapadia Ahmedabad

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११) નગરપુરાણમાં દશ બ્રાહ્મણોને જમાડવાથી જે ફલ થાય છે તે એક અરિહંતના સાધુને ભોજન આપવાથી ફળ થાય છે. श्लोक. नारपुराणे दशमि भोजितै विप्रै यत्फलं जायतेकृते । मुनिमर्हन्तभक्तस्य तत्फलं जायते कलौ ॥ ऋग्वेदमा. ॐ नग्नं सुधीरं दीगवाससं ब्रह्मगदै सनातनं उपैमीवीरं पुरुष महन्त मादीत्यवर्ण तमसः पुरस्तात् स्वाहा ॥ नन, घार, वीर, हिम५२, श्रम, सनातन, साहित्य वर्णवाणा અર્થાત (કલ્પાતીત તીર્થકર) એવા અરિહંતના શરણને પ્રાપ્ત થાઉ છું. ॐ त्रैलोक्य प्रष्टितानां चतुर्विंशति तीर्थकराणां । ऋषभादि वर्द्धमान्तानां सिद्धानां शरणं प्रपद्ये ॥ (रुग्वेद) અર્થજે ઋષભદેવને આદિમાં લઈને વર્ધમાન પર્યન્ત રૈલોક્ય મતિષ્ટિત ચોવિસ તીર્થકર સિદ્ધ છે તેમને શરણે હું જાઉં છું. " ॐ नमाऽहन्तो ऋषभो" ( यजुर्वेद) અર્થ-અરહંત ( જ્ય) કષભદેવને નમસ્કાર હે, તથા ऋषभं पवित्रं पुरुहूतमध्वरं यज्ञेषु नग्नं परमं माहसं स्तुतं वारं शत्रुजयंत पशुरिंद्र माहुरितिस्वाहा ! उप्रातारमिन्द्रं ऋषभं वपन्ति अमृतारमिन्दं हवे सुगतं सुपार्श्व मिन्द्र हवे शक्रमजितं तद्वर्द्धमान पुरुहूत मिन्द्र माहुरितिस्वाहा . ॐ स्वस्तिनइन्द्रो वृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः स्वस्तिनस्ताक्ष्यों अरिष्टनेमिः स्वस्तिनो बृहस्पतिर्दधातु दीर्घायु स्त्वाय बलायुर्वाशुयजातायुः॥ ॐ रक्ष रक्ष अरिष्टनेमि स्वाहा । वामदेव शान्त्यर्थ मुपविधीयते । सोऽस्माकं अरिष्टनेमि खाहा ॥ ( यजुर्वेद. अ. २५ मं. २९) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100