Book Title: Jain Dharmani Prachin Arvachin Sthiti
Author(s): Buddhisagar
Publisher: Shankarlal Dahyabhai Kapadia Ahmedabad

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra महाभारतभां: www.kobatirth.org ( १० ) ऋषभाद् भारतोजज्ञे वीरपुत्र शताग्रजः अभिषिच्य भरतं राज्ये महा प्रावृज्यमाश्रितः || याह Acharya Shri Kailassagarsuri Gyanmandir नागपुराशुभ: युगे युगे महापुण्यं दृश्यते द्वारिकापुरी अवतीर्णो हरिर्यत्र प्रभासससिभूषणः । रेवताद्रौ जिनोनेमि युगादि विमलाचले ऋषीणामाश्रमादेव मुक्तिमार्गस्य कारणम् ॥ दर्शयन्वर्त्मवीराणां सुरासुरनमस्कृतः । नीतित्रयस्य कर्त्तायो युगादौ प्रथमोजिनः || शिवपुराणुभां: अष्टषष्टिसु तीर्थेषु यात्रायां यत्फलं भवेत् । आदिनाथस्य देवस्य स्मरणेनापि तद्भवेत् ॥ ચાગવાસિષ્ઠના વૈરાગ્ય પ્રકરણમાંઃ—— नाहंरामो नमेवाञ्छा भावेषु च नमे मनः । शान्तिमास्थातुमिच्छामि चात्मनैवजिनो यथा ॥ નાગપુરાણમાં જનાના અહંમત્ર સબંધીનુ માહાત્મ્ય જણાવ્યું છે કે:-- अकारादि हकारान्तं मूर्ध्वाधोरेफ संयुतम् । नादबिन्दु कलाक्रान्तं चन्द्रमंडल सन्निभम् ॥ एतदेव परं तत्त्वं योविजानाति भावतः । संसारबन्धनं छित्वा सगच्छेत परमांगतिम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100