Book Title: Jain Dharmani Prachin Arvachin Sthiti
Author(s): Buddhisagar
Publisher: Shankarlal Dahyabhai Kapadia Ahmedabad

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१) आधाकर्मादयश्चामी दोषा इत्थं भवन्ति भोः। तच्छु द्वमेव नः सर्व प्रदेयं सर्वदैव हि ॥ १६५ ॥ न चात्रार्थे वयं भूयो भणिष्यामः किमप्यहो। स्वबुद्धया स्वत एवो वैर्यतध्वं स्वामितुष्टये ॥ १६६ ।। इत्यादिभिर्वचोभिस्ते तथा तैर्वासिता दृढम् । कालेन जज्ञिरेऽनार्या अप्यार्येभ्यो यथाधिकाः ॥ १६७ ।। अन्येधुश्च ततोराज्ञा सूरयो भणिता यथा । साधवोऽन्ध्रादिदेशेषु किं न वो विहरन्त्यमी ॥१६८ ॥ सूरिराह न ते साधु-समाचारं विजानते । राज्ञोचे दृश्यतां तावत् कीदृशी तत् प्रतिक्रिया ॥१६९।। ततोराजोपरोधेन सूरिभिः केऽपि साधवः प्रेषितास्तेपु ते पूर्व वासनावासितत्त्वतः ॥ १७० ॥ साधूनामन्नपानादि सर्वमेव यथोचितम् । नीत्या संपादयन्तिस्म दर्शयन्तोऽतिसंभ्रमम् ॥ १७१ ।। सूरीणामन्तिकेऽन्येद्युः साधवः समुपागताः। उक्तवन्तो यथानार्या नाममात्रेण केवलम् ॥ १७२ ॥ वस्त्रान्नपानदानादि-व्यवहारेण ते पुनः । आर्येभ्योऽभ्यधिका एव प्रतिभान्ति सदैव नः ॥ १७३ ।। तस्मात् सम्प्रतिराजेनाऽ नार्यदेशा अपि प्रभो । विहारयोग्यतां याताः सर्वतोऽपि तपस्विनाम् ।। १७४ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100