Book Title: Jain Dharm Prakash 1913 Pustak 029 Ank 11 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाश. जो नो नव्याः प्रदीप्तनवनोदरकल्पोऽयं संसारविस्तारो निवासः शारी. रादिदुःखानां । न युक्त इह विदुषः प्रमादः । अतिदुर्खनयं मानुपावस्था । प्रधानं परलोकसाधनं । परिणामकटवो विषयाः। विप्रयोगान्तानि सत्सङ्गतानि । पातनयातुरमविज्ञातपातमायुः । तदेवं व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः । अतः स्वीकर्तव्यः सिद्धान्तः । सम्यक् सेवितव्यास्तदनिझाः । नावनीयं मुण्डमालिकोपमानं । त्यक्तव्या खड्वसदपेक्षा । नवितव्यमाशाप्रधानेन । उपादेयं प्रणिधानं । पोपणीयं सत्साधुसेवया । रक्षणीयं प्रवचनमाविन्यं । एतच विधिप्रवृत्तः संपादयनि । अतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण प्रत्यनिझातव्यमात्मस्वरूपं । प्रवृत्तावपक्षितव्यानि निमित्तानि । यतितव्यमसंपनयोगेषु । सदयितव्या विस्रोतसिका । प्रतिविधययनागनपश्याः । भवत्येवंप्रवर्तमानानां सोपक्रमकर्मविजयः । विच्छिद्यते निरूपक्रमकर्मानुबन्धः । तलादत्रैव यतध्वं यूयमिति ॥ ।नपमितिजवप्रपञ्चा कथा। पुस्त। २. मुं. भा. सं. 1ese. शाई १८3५. मी . पिंड पिंजर. આંખ વિના અંધારું રે, સદાય મારે–એ રાગ. પંખી વિના કેણ હુલે રે, પાંજરીયામાં, પંખી વિના કેણુ મહાલે. એ ટેક હંસા પાંજરીચું તારું, નથી કાયમ રહેનાર જ ન પડશે આજ કાલે રે પાંજરીયામાં ૧ २४ मा uple, माणा भी १५ मा २७वीनीट 10 For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36