SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाश. जो नो नव्याः प्रदीप्तनवनोदरकल्पोऽयं संसारविस्तारो निवासः शारी. रादिदुःखानां । न युक्त इह विदुषः प्रमादः । अतिदुर्खनयं मानुपावस्था । प्रधानं परलोकसाधनं । परिणामकटवो विषयाः। विप्रयोगान्तानि सत्सङ्गतानि । पातनयातुरमविज्ञातपातमायुः । तदेवं व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः । अतः स्वीकर्तव्यः सिद्धान्तः । सम्यक् सेवितव्यास्तदनिझाः । नावनीयं मुण्डमालिकोपमानं । त्यक्तव्या खड्वसदपेक्षा । नवितव्यमाशाप्रधानेन । उपादेयं प्रणिधानं । पोपणीयं सत्साधुसेवया । रक्षणीयं प्रवचनमाविन्यं । एतच विधिप्रवृत्तः संपादयनि । अतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण प्रत्यनिझातव्यमात्मस्वरूपं । प्रवृत्तावपक्षितव्यानि निमित्तानि । यतितव्यमसंपनयोगेषु । सदयितव्या विस्रोतसिका । प्रतिविधययनागनपश्याः । भवत्येवंप्रवर्तमानानां सोपक्रमकर्मविजयः । विच्छिद्यते निरूपक्रमकर्मानुबन्धः । तलादत्रैव यतध्वं यूयमिति ॥ ।नपमितिजवप्रपञ्चा कथा। पुस्त। २. मुं. भा. सं. 1ese. शाई १८3५. मी . पिंड पिंजर. આંખ વિના અંધારું રે, સદાય મારે–એ રાગ. પંખી વિના કેણ હુલે રે, પાંજરીયામાં, પંખી વિના કેણુ મહાલે. એ ટેક હંસા પાંજરીચું તારું, નથી કાયમ રહેનાર જ ન પડશે આજ કાલે રે પાંજરીયામાં ૧ २४ मा uple, माणा भी १५ मा २७वीनीट 10 For Private And Personal Use Only
SR No.533343
Book TitleJain Dharm Prakash 1913 Pustak 029 Ank 11
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1913
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy