Book Title: Indian Antiquary Vol 43
Author(s): Richard Carnac Temple, Devadatta Ramkrishna Bhandarkar
Publisher: Swati Publications

Previous | Next

Page 213
________________ OCTOBER, 1914) JAINA SAKATAYANA, CONTEMPORARY WITH AMOGHAVARSHA I 209 - एतकमावश्यकमध्यापय अथो एनं बधाकर्म सूर्य। बममावश्यकमध्यापय | भयो एनं यथाकर्म सूर्य। Amogh. 1, 2, 203, 204, भवता खलु छेदसू वोढव्यं । निर्यक्तीरधीष्व । निर्युक्तीरधीते। Amogh. IV, 4. 133, and 140. उप सर्वगुप्तं व्याश्यातारः। उप विशेषवादिनं कवयः। Amogh. I, 3, 104. कालिकासूत्रस्थानध्यायदेशकालाः पठिताः Amogh. III, 2, 74. The mention in the foregoing passages of Svetâmbara authors and works and the fact that the study of the Avašyaka and the Niryuki is enjoined upon the readers leaves no room for doubt that Sâkatâyana was a Svetâmbara, and not a Digambara Jaina. That he has been unjustly superseded among the Svetâmbara Jaina community by the later and more well-known Svetambara grammarian Hemachandra is evident from the following passages in which the latter makes no secret of his desire to copy kakațâyana : न नृपूजार्थध्वजचित्रे III, 3, 34 (Sakatayana). नरि मनुष्ये पूजापजे चिों चित्रकर्मणि चामिधेये कपत्ययो न भवति। तत्र सोयमित्येवाभिसंबंधः | संज्ञाप्रतिकृत्योरिति यथासंभवं प्राप्तिः। नरि| चंचासताः चंचामनुष्यः। वधिका | वरकुटीदास(सी) पूजायें | अईन् शिव | स्कंदः । पूजार्थाः प्रतिकृतयः । ज्या ब)जे गरुडः । सिंव्हः(6)सालो पजःचित्रकर्मणि। दुर्योधनः। भीमसेनः। Amogh. III, 3, 34. Hemachandra says: न नृपूजार्थध्वजचित्रे (Hemachandra). नरि मनुष्ये पूजायें ध्वजे चित्रे च चित्रकर्मणि अभिधेये कः प्रत्ययो न भवति । सब सोयमित्येवाभिसंबंधः । संज्ञाप्रतिकृत्योरिति यथासंभवं प्राप्त प्रतिषेधोयम् । नृ, चच्चा तृणमयः पुरुषः। या क्षेत्ररक्षणाय क्रियते । पञ्चासुल्यपुरुषः चच्चा । एवं वत्रिका । खरकुटी । पूजार्थे भईन् । शिवः | स्कन्दः । पूजनार्याः प(ति)कृसय उच्यन्ते | ध्वज(जे) गरुडः सिंहः तालो ध्वजः। चित्र(वे) दुर्योधनः । भीमसेनः॥ Hemachandra's Brihadvritli, VII, 1, 109. The sutra just quoted appears to be based on the remarks in the Kalikavritti on Panini (V,3,100). प्रभवति III, 1,166 (Sakatayana), सेरिति वर्तते हम् इति पंचम्यंतात्प्रभवति [प्रथम] प्रकाशमाने यथाविहितं प्रत्यया भवति । प्रथमस उपल भ्वमानता प्रभवः । भन्ये प्रभवति जायमाने इत्याहुः । जात इति भूते सप्तम्यतादयं तु पंचम्यताबर्तमाने । Amoghavritti, III, 1, 166. प्रभवति VI, 3, 157 (Hemachandra). तत इति वर्तते तत इति पञ्चम्चन्तात्प्रभवति प्रथम प्रकाशमानेऽर्थे यथाविहितं प्रत्यया भवन्ति । प्रथममुपलभ्यमानता प्रभवः । अन्ये प्रभवति जायमाने इत्याहुः। जति (६-३-९७) इति भूते सप्तम्यन्तापत्ययः अयं तु पञ्चम्यन्तावर्तमाने इति विशेषः। __Hemachandra, Brihaderitti, VI, 3, 157 वैडूयः III, 1, 168 (Sakalayana). वैडूर्य इति विडूरशब्दात सेः प्रभवति ज्यप्रत्ययो निपास्यते । विरात्प्रभवति वैडूर्यों मणिः । विडुरे मामे ह्ययं संस्क्रियमाणो मणिः(णि )तया ततः प्रभवति वालवायानु पर्वतात्प्रभवनमोहम] मणिः किल तु (किंतु) पाषाणः Amogha. III, 1, 168. वैड्यः VI, 3, 158 (Hemachandra). विडूर शब्दात्पञ्चम्यन्तात्पभवत्वर्थे म्यः प्रत्ययो निपावते । विरात्प्रभवति वैड्र्यों मणिः। विडूर पामे ययं संस्क्रियमाणो मणितया ततः प्रथमं प्रभवति । वालवावानु पर्वतायभवनसो न भणिः किंतु पापाणः। Hemachandra, Brihadvritti, VI, 3, 158. These passages show that Hemachandra copies the Amoghavritli to such an extent that no claims to originality can be put forward on his behalf, though it is easy to admit that on this very ground femachandra's Brihaduritti will prove most helpful in bringing out a correct edition of Sakatayana's sútras and his Amoghavritti. On the other hand,

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344