________________
हरिवंशपुराण
४३८
चतुस्त्रिंशः सर्गः। एकद्वित्रिचतुर्द्विकानि सहितैस्ते षोडशैकादिभि
विज्ञेयानि शतां चतुर्द्विकयुतं त्रिंशद्रिकान्यादरात् । एकांताः खलु षोडशादय इह ह्यष्टौ द्विकान्येव तु
विद्वयकोऽपि च यत्र ते प्रकथिता रत्नावलीयं परा ॥ ७६ ॥ पदपंचाशद्विकोत्थे द्विकपरिगणिते मिश्रिते षोडशोत्थ
द्वासप्तत्या द्विशत्याशनिरसनगणी गण्यते मिश्रितेस्मिन् अष्टाशीत्या शताहैरिह भवति विधौ कालसंख्याप्यहोभि
विंशत्या त्रिरत्नधुतिकृतिसुकृते वर्षमेकं त्रिमास्या ॥ ७७ ॥ द्वौ द्वौ त्वेकादयः शस्ताः पंचपर्यवसानकाः । हीते छुभयतः षष्टिःसिंहनिष्क्रीडिते विधौ ।।७८॥
१ रत्नावली समयः एको वर्षः त्रयो मासाः द्वाविंशतिविनानि । २ जघन्यसिंहनिष्क्रीडितविधिः
१, २, १, ३, २, ४, ३, ५, ४, ५,५, ४, ५, ३, ४, २, ३, १, ३, ६,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org